Monday, June 3, 2019

Sanskrit grammar joke

*कार्तिकः* -  भणतु...
 शिवः
*रमणः* - षिवः
*कार्तिकः* -  न न, 
 शिवः
*रमणः* - षिवः
*कार्तिकः* -   सीता
*रमणः* - षीता 
*कार्तिकः* -  न, सीता इति
*रमणः* - षीता 
*कार्तिकः* -  त्वं जानासि खलु अयम् श्लोकः
*रमणः* - कोऽयम् श्लोकः
*कार्तिकः* -
अविदित श-ष-स-विशेषा वाणी
वक्त्रात् विनिर्गता येषाम् ।
गुद-वदन-विवर-भेदो
रदनैरेवोपलक्ष्यते तेषाम् ॥
*रमणः* 😳

No comments:

Post a Comment