Monday, February 18, 2019

Pulwama pancakam sanskrit

पुल्वामापञ्चकम्
*****
(१)
काश्मीरस्य कृते ददाति विभवं स्वातन्त्र्यराज्यच्छलात्
तत्रत्येपि खले समस्थसुविधां नः सर्वकारोनिशम्।
ते तत्पक्वरसं पिबन्ति नितरां क्षीरं भुजंगा यथा
तच्छक्त्या सततं सृजन्ति विपदो निघ्नन्ति सैन्यान् मुहुः।।
(२)
सैन्यानां परमं सुकर्म सततं देशस्य रक्षाविधिः
सेवन्तेपि तया युताः सुमहसा देशं महानैष्ठिकाः।
नो युद्धं न च तत्स्थलं न पुरतो नो शौर्यताप्रस्तुति
र्भीतातंककरा विभिन्नकुपथैर्निघ्नन्ति सैन्यान् मुहुः।।
(३)
पाकिस्तानजना बलेनरहिता आतंकतत्त्वान्विताः
मूर्खाश्चौरसमाः प्रविश्य परमं देशं हि नो भारतम्।
काश्मीरस्य कथां निगद्य सततं कुर्वन्ति हिंसां बहुं
सैन्यान् देशजनान् निहत्य कुटिला वीराभिमाने रताः।।
(४)
पुल्वामानगरान्तिके मृतबलान् नत्वा भजे वेदनां
तेषां मुक्तिकृते नमामि च हरिं कैवल्यदाता हि सः।
तत्सन्तानगणा भवन्तु सुदृढास्त्यक्त्वातिशोकं ध्रुवं
पापा यान्तु यमालयं च रभसा देशो भवेत् प्रस्तुतः।।
(५)
हे मोदिन्! मदशालिनो रिपुकुलान्  हन्तुं कथं नीरवो
वीरार्जुनसमो गृहाण समरं चाणक्यतुल्यां मतिम्।
नानास्त्रैर्हर शत्रुदेशशठतां तत्सैन्यशिरांसि च
तद्देशं परिभज्य नव्यनृपतीन् संस्थापय सत्वरम्।।
                 (व्रजकिशोरः)

No comments:

Post a Comment