Thursday, January 17, 2019

Today tomorrow and yesterday -simple sentences in Sanskrit

ओ३म् 

अद्य शैत्यम् अस्ति ।
= आज ठण्ड है। 

ह्यः शैत्यम् आसीत्। 
= कल ठंड थी। 

श्वः शैत्यं भविष्यति। 
= कल ठण्ड होगी। 

अद्य शैत्यं नास्ति ।
= आज ठण्ड नहीं है। 

ह्यः शैत्यम् न आसीत्। 
= कल ठंड नहीं  थी। 

श्वः शैत्यं न भविष्यति। 
= कल ठण्ड नहीं  होगी। 

अद्य मम मित्रस्य गृहे वेदकथा अस्ति।
= आज मेरे मित्र के घर वेदकथा है। 

ह्यः मम मित्रस्य गृहे वेदकथा आसीत्। 
= कल मेरे मित्र के घर वेदकथा थी। 

श्वः मम मित्रस्य गृहे वेदकथा भविष्यति। 
= कल मेरे मित्र के घर वेदकथा होगी। 

अद्य मम मित्रस्य गृहे रामकथा नास्ति।
= आज मेरे मित्र के घर रामकथा नहीं है। 

ह्यः मम मित्रस्य गृहे रामकथा न आसीत्। 
= कल मेरे मित्र के घर रामकथा नहीं थी। 

श्वः मम मित्रस्य गृहे रामकथा न भविष्यति। 
= कल मेरे मित्र के घर रामकथा नहीं होगी। 

*अस्ति , आसीत्, भविष्यति* 

*नास्ति , न आसीत् , न भविष्यति* 

*भवन्तः/भवत्यः अपि लिखन्तु*

 *अखिलेश आचार्य*

No comments:

Post a Comment