Tuesday, December 11, 2018

Sri ramchandra stuti - Sanskrit sloka with meaning

॥ श्रीरामचन्द्रस्तुति ॥

जानाति राम तव तत्त्वगतिं हनूमान्   जानाति राम तव सख्यगतिं कपीश: ।
जानाति राम तव युद्धगतिं दशास्यो जानाति राम धनदानुज एव सत्यम्  ॥६॥

पदविभाग:

जानाति राम तव तत्त्वगतिं हनूमान्   जानाति राम तव सख्यगतिं कपीश: 
जानाति राम तव युद्धगतिं दशास्य: जानाति राम धनदानुज एव सत्यम्  


अन्वय:

हे  राम ! तव तत्त्वगतिं हनूमान्   जानाति । हे राम! कपीश: तव सख्यगतिं जानाति । हे राम! दशास्य: तव युद्धगतिं  जानाति । हे राम! (तव) सत्यम् धनदानुज:  एव   जानाति । 

धनदानुज:  - विभीषण: 
कपीश: - सुग्रीव: 

~ शरवण:

No comments:

Post a Comment