Tuesday, December 18, 2018

Pratah smaran sloka on Rama -Sanskrit

*प्रात: स्मरणीयपञ्चकम्*

*मूलश्लोक:*
*प्रात: श्रये श्रुतिनुतां रघुनाथमूर्तिं नीलाम्बुदोत्पलसितेतररत्ननीलाम् ।*
*आमुक्तमौक्तिकविशेषविभूषणाढ्यां ध्येयां समस्तमुनिभि: निजभृत्यमुख्यै: ॥५॥*

*पदविभाग:*

प्रात: श्रये श्रुतिनुतां रघुनाथमूर्तिं नीलाम्बुदोत्पलसितेतररत्ननीलाम् 
आमुक्तमौक्तिकविशेषविभूषणाढ्यां ध्येयां समस्तमुनिभि: निजभृत्यमुख्यै: 


*अन्वय:*

श्रुतिनुतां  नीलाम्बुदोत्पलसितेतररत्ननीलाम् 
आमुक्तमौक्तिकविशेषविभूषणाढ्यां निजभृत्यमुख्यै: 
समस्तमुनिभि: ध्येयां
रघुनाथमूर्तिं प्रात: श्रये ।

~ *शरवण:*

No comments:

Post a Comment