Monday, December 17, 2018

Derivation of the word Narayana in Sanskrit

*नर: कथम् नारायण: भवति*

*नर*
नडादिभ्यः फक् ४।१।९९
*नर + फक्* 

आयनेयीनीयियः फढखछघां प्रत्ययाऽदीनाम् ७।१।२
फ इत्येतस्य आयनादेशो भवति। 
*नर + अयन* 

किति च ७।२।११८

किति च तद्धिते परतो ऽङ्गस्याचाम् आदेः अचः स्थाने वृद्धिर् भवति। 

*नार + अयन* 

अट्कुप्वाङ्नुम्व्यवायेऽपि १६४, ८।४।२
*र* आ य् अ *न*

*नारायण*

🙂🌷🙏🌷

No comments:

Post a Comment