Tuesday, November 27, 2018

Sri Ramacandravara ashtakam -Sanskrit

*॥ श्रीरामचन्द्रवराष्टकम्  ॥*

_श्री शिव उवाच_

*सुग्रीवमित्रं परमं पवित्रं सीताकलत्रं नवमेघगात्रम् ।*
*कारुण्यपात्रं शतपत्रनेत्रं श्रीरामचन्द्रं सततं नमामि ॥ १॥*

*संसारपारं निगमप्रचारं धर्मावतारं हृतभूमिभारम् ।*
*सदाsविकारं सुखसिन्धुसारं  श्रीरामचन्द्रं सततं नमामि ॥ २ ॥*

*लक्ष्मीनिवासं जगतां निवासं लङ्काविनाशं भुवनप्रकाशम् ।*
*भूदेववासं शरदिन्दुहासं श्रीरामचन्द्रं सततं नमामि ॥ ३ ॥*

*मन्दारमालं वचने रसालं गुणैर्विशालं हतसप्तसालम् ।* 
*क्रव्यादकालं सुरलोकपालं  श्रीरामचन्द्रं सततं नमामि ॥૪॥*

*वेदान्तगानं सकलैस्समानं हतारिमानं त्रिदशप्रधानम् ।*
*गजेन्द्रयानं विगतावसानं श्रीरामचन्द्रं सततं नमामि ॥ ५ ॥*

*श्यामाभिरामं नयनाभिरामं गुणाभिरामं वचनाभिरामम् ।*
*विश्वप्रणामं कृतभक्तकामं  श्रीरामचन्द्रं सततं नमामि ॥६॥*

*लीलाशरीरं रणरङ्गधीरं विश्वैकसारं रघुवंशहारम् ।* 
*गम्भीरनादं जितसर्ववादं  श्रीरामचन्द्रं सततं नमामि ॥ ७ ॥*

*खले कृतान्तं स्वजने विनीतं सामोपगीतं मनसा प्रतीतम् ।* *रागेण गीतं वचनादतीतं  श्रीरामचन्द्रं सततं नमामि ॥८॥*

*श्रीरामचन्द्रस्य वर‍ाष्टकं त्वां मयेरितं देवि मनोहरं ये ।*
*पठन्ति श्रृण्वन्ति गृणन्ति भक्त्या ते स्वीयकामान् प्रलभन्ति नित्यम् ॥ ९॥*

No comments:

Post a Comment