Tuesday, July 10, 2018

Sanskrit joke

🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻

जगति द्वे अत्यन्तं दुर्घटकर्मणी--

१) स्वस्य विचाराणाम् अपरस्य मस्तिष्के अवतारणम्।
२) अपरस्य युतककोषात् तस्य धनस्य स्वकोषम् आनयनम्।

प्रथमे कर्मणि यः प्रज्ञावान् सः *शिक्षकः* इति उच्यते।
द्वितीये यः कुशलः तस्याभिधानं *वणिक्* इति।

उभयत्रापि यस्य कुशलता सः जनः *पत्नी* इति नाम्ना प्रसिद्धः।

☺😂😂😂

1 comment:

  1. Sir, FOR ORY GUYS LIKE ME - CAN U TRANSLATE THIS - SO THAT WE CAN ALSO LAUGH. aLL YOUR TREASURERS ARE SUPER .

    ReplyDelete