Tuesday, June 12, 2018

Sanskrit sloka on shankara

Courtesy:  Sri Raghava Kiran Mukku,
 नमो विद्वद्भ्यः।

 A few verses to Adi Sankara

गतशङ्करजयन्तीपुण्यतिथावेतच्छ्लोकषट्कं श्रीमद्भ्यः आदिशङ्कराचार्येभ्यः समर्पितम्। कृपयाऽवधारयन्तु।



ब्रह्म सत्यं जगन्मिथ्या जीवो ब्रह्मैव नापरः। इति शास्त्रप्रवक्तारः जयन्त्याचार्यशङ्कराः॥१॥

अस्ति सीमा समुद्रस्य नगस्य च वनस्य च। सर्वान् जयति श्रेष्ठत्वादसीमा भवतः कृपा॥२॥

भवत्सु राजते विद्या कौमुदीव निशापतेः। प्रयतिष्ये प्रकाशेऽस्मिन् दूरीकर्तुं मनस्तमः॥३॥

गुरुनाथ त्वया दत्तं विस्तृतं शास्त्रवाङ्मयम्। कृपया मेऽनुगृह्णीष्व सद्बुद्धिं पठनाय तत्॥४॥

नाहं जानामि शास्त्रार्थान् नाधिकारी तथाऽपि च। एतदेव विजानामि भवान् मेऽध्वप्रदर्शकः॥५॥

यथा सूनोः पिता हस्तं गृहीत्वा चालयत्यहो। तथा बोधय मे तत्त्वं दर्शयस्व निजां गतिम्॥६॥

 

अधोलिखितावेतौ बहुवर्षेभ्यः प्राक् शङ्करजयन्तीतिथावेव लिखितौ।

 

नमस्ते शङ्कराचार्य सच्चिद्गुरो भवद्दिव्यानुकम्पाविभूत्या मयि। विवेको जायताच्छाम्यतान्मे मनो भवद्वेषोऽस्तु मां बन्धनात्तारय॥१॥

विरागोदयार्थं भवत्पादपद्मौ भजेऽहं शिवौ तौ भवारण्यकीलौ। नमस्ते नमस्ते नमस्ते प्रसीद न याचेऽन्यमाचार्य दृष्टिस्तु तेऽलम्॥२॥

 
इति सप्रश्रयं निवेदयति राघवः।

No comments:

Post a Comment