Can the word विश्वामित्र be split as विश्व and अमित्र विश्व and अमित्र by the rule of सवर्ण दीर्घ संधि.?
NO
विश्वस्वस्य मित्रम् मित्रे चर्षौ (६-३-१३०) इति सूत्रेण विश्वशब्दस्य दीर्घः । रृषौ वाच्ये । अमित्र इति न पदच्छेद।
मित्रे चर्षौ (६-३-१३०) - मित्रे च उत्तरपदे ऋषावभिधेये विश्वस्य दीर्घः ।विश्वामित्रो नाम ऋषिः ।
ऋषौ इति किम् ? विश्वमित्रो माणवकः ।
- काशिका
1 विश्वस्य मित्रं इत्यस्मिन् विग्रहे पूर्वपददीर्घे विश्वामित्र इति रूपम्।
2 विश्वमेव मित्रमस्य इति विग्रहे पूर्वपददीर्घे विश्वामित्र इति रूपम्।
The friend of the world.
The world is friend of his, that person.
2 विश्वमेव मित्रमस्य इति विग्रहे पूर्वपददीर्घे विश्वामित्र इति रूपम्।
The friend of the world.
The world is friend of his, that person.
No comments:
Post a Comment