Monday, March 19, 2018

Shiva Aradhana - Sanskrit Essay

🙏
✍प्रस्तावविषयः-- शिवाराधनम्🌺
शिवः आशुतोष इति कारणेन तस्याराधनं सुलभमिति कथ्यते। तस्य पञ्चाक्षरी षडक्षरी चेति मन्त्रौ विहितौ याभ्यां भोगश्च मोक्षश्चेति फलद्वयमुक्तम्। महामृत्युञ्जय-जपनेन रोगमुक्तिः, मृत्युभयनिवारणं च साध्येते। अभिषेकप्रियो हरः इति सुप्रसिद्धम्। 
शिवपूजा सार्ववर्णिकास्ति। अत्र सर्वे वर्णाः, यथा ब्राह्मण-क्षत्रिय-वैश्य-शूद्र-विलोम-सङ्करादयः स्वाधिकारामनुसृत्य महादेवं पूजयितुं शक्नुवन्ति। स्त्रियः अपि पौराणिकमन्त्रैः शिवमाराधयितुं शक्नुवन्ति। अनुपनीताः पौराणिकमन्त्रैः अथवा मूलमन्त्रेण पूजयन्ति। वेदज्ञाः द्विजाः वैदिकमार्गेण आराधयन्ति। शिवोपासकः दक्षिणदिशायाम् उत्तराभिमुखो भूत्वा उपविशेत्। शिवोपासनायां भस्म-त्रिपुण्ड्रस्य, शिवनाम्नः, रुद्राक्षस्य च अत्यन्तं महत्त्वमस्ति। यजुर्वेदोक्त-रुद्राष्टाध्याय्याः पाठोऽपि आराधने विशेषत्वं भजते। तस्यानुष्ठानं पाठरूपेण, अभिषेकरूपेण, हवनरूपेण च भवति।
शिवाराधनं द्विधा क्रियते-- सगुण-साकार-मूर्तरूपे, निर्गुण-निराकारामूर्त-रूपे च। भक्तः स्वस्य भावनामाश्रित्य साकारं शिवम्- अर्धनारीश्वर-महामृत्युञ्जय-पञ्चवक्त्र-नटराजादि-रूपेषु पूजयति। शर्वः भवः रुद्रः उग्रः भीमः पशुपतिः ईशानः महादेव इति अष्टमूर्ति-रूपेण यथाक्रमं पृथिव्यां जले तेजसि वायौ आकाशे क्षेत्रज्ञे सूर्ये चन्द्रे चेत्येतेषु अधिष्ठितानां मूर्तीनां पूजनविधानमपि दृश्यते लोके। ततश्च सद्योजात-वामदेवाघोर-तत्पुरुशेशानेति पञ्चमूर्तिपूजनमपि शास्त्रेषूक्तम्।
निर्गुणोपासनं तु तस्य लिङ्गरूपेण दृश्यते यल्लोके प्रसिद्धम्। 'लीनमर्थं गमयतीति लिङ्गम्'। मुमुक्षुभिः लिङ्गाराधनं क्रियते। उपनीतानां साधकानां लिङ्गस्य प्रणवेनाराधनमुक्तम्। बाणलिङ्गः नर्मदेश्वरलिङ्गः वा  शालग्रामशिलेव स्वप्रतिष्ठितः इति मन्यन्ते। पुनः तस्य प्रतिष्ठापनं नापेक्ष्यते। मन्दिरादिषु तु पूर्वप्रतिष्ठितलिङ्गं, स्वयम्भूलिङ्गं, ज्योतिर्लिङ्गादीनां पूजनं विधीयते। पार्थिवलिङ्ग-पारदलिङ्ग-स्फटिकलिङ्ग-रत्ननिर्मितलिङ्ग-स्वर्णादिनिर्मितधातुमय-लिङ्गानामपि पूजनेन इष्टपूर्तिः कथिता। लिङ्गं संस्थाप्य षोडशोपचारैः यथाशक्ति पूजनेन शिवलोकप्राप्तिः उक्ता। 
शिवलिङ्गस्य दर्शनेन शान्तिः प्राप्यते। नामजपेन, सूक्त-स्तोत्रपाठेन, मानसपूजया, शिवचरित्रचिन्तनेन, गुण-नाम-लीलादि-कीर्तनेन, शिवपुराणादि-ग्रन्थानां स्वाध्यायेन, श्रवण-मनन-निधिध्यायसनेन, व्रतोपासनेन वा शिवाराधनं विधीयते। इत्यलं विस्तरेण॥

(गीताप्रेस्-गोरखपुरस्य ६७तमस्य कल्याणाङ्कस्य शिवोपासनाङ्कस्य लेखान् आधृत्य लिखितोऽयं लेखः॥)
--उषाराणी सङ्का

No comments:

Post a Comment