Thursday, March 16, 2017

Atmanepada Verb List - Sanskrit

Courtesy: http://sanskritshiksha.blogspot.in/2012/06/atmanepada-verb-list.html

Atmanepada Verb List

कम्पते कम्पेते कम्पन्ते कम्पसे कम्पेथे कम्पध्वे कम्पे कम्पावहे कम्पामहे
ईक्षते ईक्षेते ईक्षन्ते ईक्षसे ईक्षेथे ईक्षध्वे ईक्षे ईक्षावहे ईक्षामहे
प्रकाशते प्रकाशेते प्रकाशन्ते प्रकाशसे प्रकाशेथे प्रकाशध्वे प्रकाशे प्रकाशावहे प्रकाशामहे
मोदते मोदेते मोदन्ते मोदसे मोदेथे मोदध्वे मोदे मोदावहे मोदामहे
यतते यतेते यतन्ते यतसे यतेथे यतध्वे यते यतावहे यतामहे
आरभते आरभेते आरभन्ते आरभसे आरभेथे आरभध्वे आरभे आरभावहे आरभामहे
रमते रमेते रमन्ते रमसे रमेथे रमध्वे रमे रमावहे रमामहे
रोचते रोचेते रोचन्ते रोचसे रोचेथे रोचध्वे रोचे रोचावहे रोचामहे
लभते लभेते लभन्ते लभसे लभेथे लभध्वे लभे लभावहे लभामहे
वन्दते वन्देते वन्दन्ते वन्दसे वन्देथे वन्दध्वे वन्दे वन्दावहे वन्दामहे
वर्तते वर्तेते वर्तन्ते वर्तसे वर्तेथे वर्तध्वे वर्ते वर्तावहे वर्तामहे
वर्धते वर्धेते वर्धन्ते वर्धसे वर्धेथे वर्धध्वे वर्धे वर्धावहे वर्धामहे
वेपते वेपेते वेपन्ते वेपसे वेपेथे वेपध्वे वेपे वेपावहे वेपामहे
शिक्षते शिक्षेते शिक्षन्ते शिक्षसे शिक्षेथे शिक्षध्वे शिक्षे शिक्षावहे शिक्षामहे
शोभते शोभेते शोभन्ते शोभसे शोभेथे शोभध्वे शोभे शोभावहे शोभामहे
श्लाघते श्लाघेते श्लाघन्ते श्लाघसे श्लाघेथे श्लाघध्वे श्लाघे श्लाघावहे श्लाघामहे
सहते सहेते सहन्ते सहसे सहेथे सहध्वे सहे सहावहे सहामहे
सेवते सेवेते सेवन्ते सेवसे सेवेथे सेवध्वे सेवे सेवावहे सेवामहे
अपेक्षते अपेक्षेते अपेक्षन्ते अपेक्षसे अपेक्षेथे अपेक्षध्वे अपेक्षे अपेक्षावहे अपेक्षामहे
परीक्षते परीक्षेते परीक्षन्ते परीक्षसे परीक्षेथे परीक्षध्वे परीक्षे परीक्षावहे परीक्षामहे
आशंसते आशंसेते आशंसन्ते आशंससे आशंसेथे आशंसध्वे आशंसे आशंसावहे आशंसामहे
जायते जायेते जायन्ते जायसे जायेथे जायध्वे जाये जायावहे जायामहे
युध्यते युध्येते युध्यन्ते युध्यसे युध्येथे युध्यध्वे युध्ये युध्यावहे युध्यामहे
म्रियते म्रियेते म्रियन्ते म्रियसे म्रियेथे म्रियध्वे म्रिये म्रियावहे म्रियामहे
विन्दते विन्देते विन्दन्ते विन्दसे विन्देथे विन्दध्वे विन्दे विन्दावहे विन्दामहे
मृगयते मृगयेते मृगयन्ते मृगयसे मृगयेथे मृगयध्वे मृगये मृगयावहे मृगयामहे
क्षमते क्षमेते क्षमन्ते क्षमसे क्षमेथे क्षमध्वे क्षमे क्षमावहे क्षमामहे
प्रगल्भते प्रगल्भेते प्रगल्भन्ते प्रगल्भसे प्रगल्भेथे प्रगल्भध्वे प्रगल्भे प्रगल्भावहे प्रगल्भामहे
डयते डयेते डयन्ते डयसे डयेथे डयध्वे डये डयावहे डयामहे
भिक्षते भिक्षेते भिक्षन्ते भिक्षसे भिक्षेथे भिक्षध्वे भिक्षे भिक्षावहे भिक्षामहे
स्पन्दते स्पन्देते स्पन्दन्ते स्पन्दसे स्पन्देथे स्पन्दध्वे स्पन्दे स्पन्दावहे स्पन्दामहे
स्मयते स्मयेते स्मयन्ते स्मयसे स्मयेथे स्मयध्वे स्मये स्मयावहे स्मयामहे
विस्मयते विस्मयेते विस्मयन्ते विस्मयसे विस्मयेथे विस्मयध्वे विस्मये विस्मयावहे विस्मयामहे
स्वादते स्वादेते स्वादन्ते स्वादसे स्वादेथे स्वादध्वे स्वादे स्वादावहे स्वादामहे
अनुरुध्यते अनुरुध्येते अनुरुध्यन्ते अनुरुध्यसे अनुरुध्येथे अनुरुध्यध्वे अनुरुध्ये अनुरुध्यावहे अनुरुध्यामहे
अभिवादयते अभिवादयेते अभिवादयन्ते अभिवादयसे अभिवादयेथे अभिवादयध्वे अभिवादये अभिवादयावहे अभिवादयामहे
निषूदयते निषूदयेते निषूदयन्ते निषूदयसे निषूदयेथे निषूदयध्वे निषूदये निषूदयावहे निषूदयामहे
प्रेक्षते प्रेक्षेते प्रेक्षन्ते प्रेक्षसे प्रेक्षेथे प्रेक्षध्वे प्रेक्षे प्रेक्षावहे प्रेक्षामहे
अवधीरयते अवधीरयेते अवधीरयन्ते अवधीरयसे अवधीरयेथे अवधीरयध्वे अवधीरये अवधीरयावहे अवधीरयामहे
कथते कथेते कथन्ते कथसे कथेथे कथध्वे कथे कथावहे कथामहे

No comments:

Post a Comment