एते सप्तककाराः संस्कृतभाषायां प्रश्ननिर्माणाय / प्रश्नकरणार्थं प्रयुक्ताः भवन्ति l एतानि अव्ययपदानि अपि l
1..किम् ( What)
2..कुत्र ( Where)
3..कति ( How many )
4..कदा ( When )
5..कुतः ( From where)
6..कथम् ( How )
7..किमर्थम् ( Why )
01..किम् --
भवतः नाम किम् ?
तव हस्ते किम् ?
सः आगच्छति किम् ?
02..कुत्र --
सा कुत्र अगच्छत् ?
लेखनी कुत्र अस्ति ?
त्वं कुत्र पश्यसि ?
03..कति --
वर्गे कति छात्राः सन्ति ?
कण्डोले कति फलानि सन्ति ?
तत्र कति बालकाः क्रीडन्ति ?
04..कदा --
त्वं प्रातः कदा उत्तिष्ठसि ?
सा कदा विपणीं गच्छति ?
कार्यक्रमः कदा भवति ?
05..कुतः --
एतानि वस्त्राणि कुतः क्रीतवती ?
भवान् कुतः आगतवान् ?
शब्दः कुतः आगच्छति ?
06..कथम् --
सा बालिका कथं गीतवती ?
तत् चलच्चित्रं कथम् अस्ति ?
भवन्तः सर्वे कथं सन्ति ?
07..किमर्थम् --
शिशुः किमर्थं रोदिति ?
त्वं किमर्थं ग्रामम् इच्छसि ?
भवन्तः किमर्थम् संस्कृताभ्यासान् न कुर्वन्ति ?
No comments:
Post a Comment