Tuesday, January 6, 2026

7 kakArAs - sanskrit

एते सप्तककाराः संस्कृतभाषायां प्रश्ननिर्माणाय / प्रश्नकरणार्थं प्रयुक्ताः भवन्ति l एतानि अव्ययपदानि अपि l

1..किम् ( What)
2..कुत्र ( Where)
3..कति ( How many )
4..कदा ( When )
5..कुतः ( From where)
6..कथम् ( How )
7..किमर्थम् ( Why )

01..किम् --

भवतः नाम किम् ?
तव हस्ते किम् ?
सः आगच्छति किम् ?

02..कुत्र --

सा कुत्र अगच्छत् ?
लेखनी कुत्र अस्ति ?
त्वं कुत्र पश्यसि ?

03..कति --

वर्गे कति छात्राः सन्ति ?
कण्डोले कति फलानि सन्ति ?
तत्र कति बालकाः क्रीडन्ति ?

04..कदा --

त्वं प्रातः कदा उत्तिष्ठसि ?
सा कदा विपणीं गच्छति ?
कार्यक्रमः कदा भवति ?

05..कुतः --

एतानि वस्त्राणि कुतः क्रीतवती ?
भवान् कुतः आगतवान् ?
शब्दः कुतः आगच्छति ?

06..कथम् --

सा बालिका कथं गीतवती ?
तत् चलच्चित्रं कथम् अस्ति ?
भवन्तः सर्वे कथं सन्ति ?

07..किमर्थम् --

शिशुः किमर्थं रोदिति ?
त्वं किमर्थं ग्रामम् इच्छसि ?
भवन्तः किमर्थम् संस्कृताभ्यासान् न कुर्वन्ति ?

No comments:

Post a Comment