Thursday, August 14, 2025

Sri Sri Bharati Teertha Mahaswami virachitam Sri Chandramoulishwara Varnamala Stotram

Sringeri Jagadguru Sri Sri Bharati Teertha Mahaswami virachitam
 Sri Chandramoulishwara Varnamala Stotram

||श्रीचन्द्रमौलीश्वर-वर्णमाला-स्तोत्रम् ||

श्रीशात्मभूमुख्यसुरार्चिताङ्घ्रिं श्रीकण्ठशर्वादिपदाभिधेयम् ;
श्रीशङ्कराचार्यहृदब्जवासं
 श्रीचन्द्रमौलीशमहं नमामि . १ .

चण्डांशुशीतांशुकृशानुनेत्रं 
चण्डीशमुख्यप्रमथेड्यपादम् ;
षडास्यनागास्यसुशोभिपार्श्वं
 श्रीचन्द्रमौलीशमहं नमामि . २ .

द्रव्यादिसृष्टिस्थितिनाशहेतुं
 रव्यादितेजांस्यपि भासयन्तम् ;
पव्यायुधादिस्तुतवैभवं तं
 श्रीचन्द्रमौलीशमहं नमामि . ३ .

मौलिस्पुरज्जह्नुसुतासितांशुं
 व्यालेशसंवेष्टितपाणिपादम् ;
शूलादिनानायुधशोभमानं 
श्रीचन्द्रमौलीशमहं नमामि . ४ .

लीलाविनिर्धूतकृतान्तदर्पं
शैलात्मजासंश्रितवामभागम् ;
शूलाग्रनिर्भिन्नसुरारिसङ्घं 
श्रीचन्द्रमौलीशमहं नमामि . ५ .

शतैः श्रुतीनां परिगीयमानं 
यतैर्मुनीन्द्रैः परिसेव्यमानम् ;
नतैः सुरेन्द्रैरभिपूज्यमानं 
श्रीचन्द्रमौलीशमहं नमामि . ६ .

मत्तेभकृत्या परिशोभिताङ्गं 
चित्ते यतीनां सततं वसन्तम् ;
वित्तेशमुख्यैः परिवेष्टितं तं 
श्रीचन्द्रमौलीशमहं नमामि . ७ .

हंसोत्तमैः चेतसि चिन्त्यमानं 
संसारपाथोनिधिकर्णधारम् ;
तं सामगानप्रियमष्टमूर्तिं
 श्रीचन्द्रमौलीशमहं नमामि . ८ .

नताघहं नित्यचिदेकरूपं 
सतां गतिं सत्यसुखस्वरूपम् ;
हतान्धकं हृद्यपराक्रमं तं 
श्रीचन्द्रमौलीशमहं नमामि . ९ .

मायातिगं वीतभयं विनिद्रं 
मोहान्तकं मृत्युहरं महेशम् ;
फालानलं नीलगलं कृपालुं 
श्रीचन्द्रमौलीशमहं नमामि . १० .

मित्रं हि यस्याखिलशेवधीशः
 पुत्रश्च विघ्नौघविभेददक्षः ;
पात्रं कृपायाश्च समस्तलोकः
 श्रीचन्द्रमौलीशमहं नमामि . ११ .

No comments:

Post a Comment