Friday, August 29, 2025

Sanskrit poets - Poem

कवयस्तु निरङ्कुशाः
*****************
(१)
छन्दोलक्षणरक्षार्थं स्थापयन्ति च कुत्र किम्।
सृजन्ति तु मनोज्ञार्थं कवयोतो निरङ्कुशाः।।
(२)
शब्दशास्त्रकृतां नीतिं कर्तृकर्मक्रियाक्रमम्।
अनादृत्य प्रगुम्फन्ति कवयोतो निरङ्कुशाः।।
(३)
कोमलपदजालेन पद्यं गुम्फन्ति सुन्दरम्।
मनो हरन्ति सर्वेषां कवयोतो निरङ्कुशाः।।
(४)
विचित्रभावसंयुक्तमलंकारसमन्वितम्।
रचयन्ति सुपद्यानि  कवयोतो निरङ्कुशाः।।
(५)
ध्वनिरीतिगुणव्यङ्ग्यैः सुकवितां रसाप्लुताम्।
रचयन्ति बुधप्रीत्यै कवयोतो निरङ्कुशाः।।
                    (व्रजकिशोरः)

No comments:

Post a Comment