गुरो! ज्ञानप्राप्ति: कथं सम्भवति? माम् उपदिशतु।
गुरु: :- प्रतिदिनमपि एकविंशतिवारं मन्त्रजपं करोतु। कदलीफलद्वयं भुङ्क्ताम्।
शिष्य: :-किं कदलीफलं भो:? मोरीस् उत एलक्की उत रसताली अथवा कर्पूरवल्ली?
गुरु: :- इहजन्मनि भवत: ज्ञानप्राप्ति: न सम्भविष्यति। यदि को मन्त्र इत्यप्रक्ष्यत् भवान् ज्ञानं प्राप्स्यत्।
No comments:
Post a Comment