Monday, July 29, 2024

डित्थ - Sanskrit grammar joke

*रमणः* आचार्य! कश्चन पण्डितः मामुद्धिश्य उक्तवान् यत् -
हे डवित्थ ! कथमस्ति त्वं अपि तवाचार्य: डित्थ - इति 
डवित्थ अपि डित्थ इत्युक्ते 

*कार्तिक:*
श्यामरूपो युवा विद्बान् सुन्दरः प्रियदर्शनः ।   सर्वशास्त्रार्थवेत्ता च डित्थ इत्यभिधीयते ।।
डवित्थः इत्युक्ते काष्ठमयमृगः 
डित्थः काष्ठमयो हस्ती डवित्थस्तन्मयो मृगः
*रमणः* ☹️

No comments:

Post a Comment