Sunday, November 28, 2021

Who is Bhagavan? - Sanskrit

Courtesy:Dr.Korada Subramanyam


What is भग and  who is भगवान् ?  The term , pregnant with meaning , is being abused by many .

विष्णुपुराणम् ( 6-5-74 ) defines --

ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः ।
ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा ॥

संपूर्णम् ऐश्वर्यम् - धर्मः - यशः - श्रीः - ज्ञानम् - वैराग्यम् -- these six are called भगः । भगः अस्य अस्तीति भगवान् ( मतुप् - मकारस्य वकारः ) ।

तद्ब्रह्म तत्परं धाम तद्ध्येयं मोक्षकाङ्क्षिभिः ।
श्रुतिवाक्योदितं सूक्ष्मं तद्विष्णोः परमं पदम् ॥
तदेव भगवद्वाच्यं स्वरूपं परमात्मनः ।
वाचको भगवच्छब्दः तस्याद्यस्याक्षयात्मनः ॥ ibid 68, 69 

No comments:

Post a Comment