Thursday, September 2, 2021

Ashvasya bhushanam vega - Sanskrit subhashitam

सुभाषितम्।
अश्वस्य भूषणं वेगो
मत्तं स्याद् गजभूषणम्!
चातुर्यम् भूषणं नार्या
 उद्योगो नरभूषणम्।।

भावार्थः – अश्वस्य भूषणं तस्य वेगो वर्तते। गजस्य भूषणं तस्य मदमत्तयुक्तं चलनं भवति। विभिन्नेषु कार्येषु निपुणता हि नारीणां भूषणम्। अपिच उद्योगशीलता हि पुरुषाणां भूषणं भवति।
-प्रदीपः!

No comments:

Post a Comment