Thursday, December 17, 2020

Bheetirnaasti - Sanskrit sloka on Shiva

भीतिर्नास्ति भुजङ्गपुङ्गवविषात् प्रीतिर्न चन्द्रामृतान्
नाशौचं हि कपालदामलुलनाच्छौचं न गंगाजलात्।
नोद्वेगश्चितिभस्मना न च सुखं गौरीस्तनालिङ्गनाद्
आत्मारामतया हिताहितसमः स्वस्थो हरः पातु वः।।

No comments:

Post a Comment