कोरोना-२
********
रे रे पापिष्ठचेष्टे निखिलजनमृतौ चेष्टसे किं कुदृष्टे !
रामश्रीकृष्णदेशे कथमपि कुविधिर्नैव ते भास्यतीह।
लङ्केशाद्या विलीनास्तव च कतिबलं श्लेष्मपत्रावतंसे !
वैद्यानां द्रव्यशस्त्रैस्तव खलु मरणं द्रक्षति क्ष्मानिवासी।।
(व्रजकिशोरः)
कोरोना -३
*********
रे रे चण्डमते प्रचण्डभयदे पाषण्डिके चण्डिके
हत्यादण्डददे जरातुरशिशुप्राणान्तिके निष्ठुरे।
त्वन्मृत्युर्निकटे भविष्यति खले
वैज्ञानिका द्राक्तरा
धृत्या सिद्धशरान् क्षिपन्ति सहसं रक्षस्व स्वां चेद् बलम्।।
(व्रजकिशोरः)
कोरोना -४
*********
क्रान्दं क्रान्दं वदति कुटिला नैष दोषो ममायं
हिन्दूस्थाने न हि च जननं नात्र मे कर्मभूमिः।
देशस्यास्य प्रचुरमनुजा मद्भयाद् भिन्नदेशात्
प्रत्यायान्ति स्वजननिकटं तैः समं मे प्रवेशः।।
(व्रजकिशोरः)
कोरोना -५
*********
हे हे लोकाः प्रभीतिं त्यजत भजत हे वैद्यराजस्य वाक्यं
बालान् वृद्धान् यतध्वं जननिघनतां भिन्त रुग्णान् दयध्वम्।
नित्यं हस्तास्यपादान् कुरुत जलरसैर्निर्मलान् छिन्त यात्रां
कोरोनेयं निराशा स्वयमपि जगतो नङ्क्ष्यति क्वापि चिन्ता।।
(व्रजकिशोरः)
No comments:
Post a Comment