Monday, July 20, 2020

simple sentences in sanskrit

नमस्ते

संभाषणसंस्कृतम् (मासपत्रिका)

बहिः मलविसर्जनं न/मा कुर्याम

बहिः मूत्रविसर्जनं न/मा कुर्याम

मार्गेषु निष्ठीवनं न/मा कुर्याम

क्षुवः कासः जृंभनं उद्गारः सिंघानम् च आगच्छति चेत् करवस्त्रम् उपयुज्य करवस्त्रेण अस्माकं मुखं पिधेम / निष्कासयेम

पर्दनम् (अपानवायुः) आगच्छति चेत् दूरं गत्वा विमोचयेम (समूहेषु मा पर्देम) वातावरणं दुर्गंधमयं न कुर्याम

वमनम् आगच्छति दुर्गंधिकायां (मोरी) कुर्याम

अंगुलीं नासिकायां संस्थाप्य कुत्सीनं न/मा कुर्याम

कर्णयोः मध्ये कंडूतिः भवति चेत् कार्पासशलाकायाः उपयोगं कुर्याम

सर्वेषां जनानां पुरतः मर्माङ्गेषु न कंडूयाम

तांबूलं केसरीं च खादन्तः मार्ग भित्तिषु गृहभित्तिषु शौच्यालयभित्तिषु च न/मा ष्ठीवेम

धूमपानं मद्यपानं जनसमूहेषु न/मा कुर्याम

अपि च एतादृशानि व्यसनानि हानिकराय आरोग्य स्वास्थ्य नाशाय च भवेयुः

मद्यपं धूमपं च दृष्ट्वा बालाश्च तरुणाश्च तान् एव अनुसरन्तः व्यसनपराः भवेयुः

समाजस्य कंटकाः भूत्वा समाजस्य देशस्य स्वकीयस्य अन्येषां च सुंदरं भविष्यं नाशयन्तः भ्रमेयुः

लुंटकाः भूत्वा निरर्थकजीविनः भूत्वा समाजस्य भूमेः च भारभूताः भवेयुः

असत्यानि न/मा वदेम

उत्तमान् जनान् सर्वदा प्रेरयेम

उत्तमोत्तमगीतानि श्लोकान् कथाः गद्यानि च वारं वारं श्रुणुयाम भाषेमहि पठेम लिखेम प्रचारप्रसारान् च कुर्याम

व्रीडां ह्रीं लज्जां भयं च त्यक्त्वा साधुकार्याणि समाजहितकार्याणि धैर्येण निरंतरं कुर्माम

आदर्शयुतान् सद् साहित्य ग्रंथान् प्रतिदिनं पठन्तः अस्माकं कालं यापयेम

संस्कृतपुस्ताकानां पठनेन ङ्ञापकशक्तिः सहनशक्तिः इंद्रियनिग्रहशक्तिः सात्त्विकगुणः रचनाशक्तिः सृजनाशक्तिः च वर्धते इति चिन्तयेम

अहंकारादि अधमाधम गुणेभ्यः सर्वदा दूरे भवामः

मनसः बुद्ध्याः हृदयात् च तान् दुर् गुणान् निष्कासयितुं ध्यानं प्राणायामं संगीतश्रवणं इत्यादि इत्यादि आचरेम

नित्यं संस्कृतेन संभाषणं कुर्याम

संस्कृतेन लिखेम

संस्कृतं सर्वस्पर्शि सर्वदर्शि सर्वव्यापि सर्वभाषा च भवतु इति भगवन्तं प्रार्थयेम

No comments:

Post a Comment