Monday, April 6, 2020

Sanskrit grammar - Joke

रमणः - भवान् क:?
कार्तिक: - शाब्दिकः
कार्तिकः - भवान् ?
रमणः -  अर्धशाब्दिकः
कार्तिकः - अर्थात्
 रमणः - भवान् जानाति एव ।
 श्रोत्रग्राह्यो गुणः शब्दः, । स द्विविधः, ध्वन्यात्मकः वर्णात्मकश्च। तत्र ध्वन्यात्मकः भेर्यादौ। वर्णात्मकः संस्कृतभाषादिरूपः॥
 भेर्यादि ताडनमेव जानामि।🥁 अतः😕

No comments:

Post a Comment