रमणः - भवान् क:?
कार्तिक: - शाब्दिकः
कार्तिकः - भवान् ?
रमणः - अर्धशाब्दिकः
कार्तिकः - अर्थात्
रमणः - भवान् जानाति एव ।
श्रोत्रग्राह्यो गुणः शब्दः, । स द्विविधः, ध्वन्यात्मकः वर्णात्मकश्च। तत्र ध्वन्यात्मकः भेर्यादौ। वर्णात्मकः संस्कृतभाषादिरूपः॥
भेर्यादि ताडनमेव जानामि।🥁 अतः😕
कार्तिक: - शाब्दिकः
कार्तिकः - भवान् ?
रमणः - अर्धशाब्दिकः
कार्तिकः - अर्थात्
रमणः - भवान् जानाति एव ।
श्रोत्रग्राह्यो गुणः शब्दः, । स द्विविधः, ध्वन्यात्मकः वर्णात्मकश्च। तत्र ध्वन्यात्मकः भेर्यादौ। वर्णात्मकः संस्कृतभाषादिरूपः॥
भेर्यादि ताडनमेव जानामि।🥁 अतः😕
No comments:
Post a Comment