Monday, April 6, 2020

Please open barber Shop

नमस्ते 

भारतसर्वकारं प्रति मम विनम्रनिवेदनं यत् केवलं सप्ताहे एकवारम् अर्धघण्टां यावत् नापितस्य आपणम् उद्घाटयितुम् अनुमतिं दद्यात्। 🙏

श्मश्रूणि केशाः च एतावन्तः दीर्घाः अभवन् यत् शाकानि क्रेतुं यदा बहिः गतवान् तदा एकः अतीव उत्साही समाजसेवकः मां दृष्ट्वा मत्समीपे आगत्य मम हस्ते पूरिकाः व्यञ्जनं च दत्वा

 हे साधो! 

भवन् भारतस्य  लाक् डौन् कारणेन  अहं   बुभुक्षया मरिष्यामि 

 इति कदापि मा चिन्तयतु  इति अवदत्। 

मम श्मश्रुमयम् आकारं दृष्वा मां भिक्षुकं मत्वा  

दयया मम हस्तयोः पूरिकाः व्यञ्जनं च  अस्थापयत्। 

 अपि च  मम एकं चित्रमपि गृहीतवान् । 

अनन्तरं तत् चित्रम् वाट् सप् मध्ये  अपि स्थापितवान् ।  

यदा अहं शाकानि नीत्वा गृहम् आगतवान् तदा मां दृष्ट्वा मम माता चित्कारं कृत्वा उक्तवती

 भवान्  शाकानि क्रेतुं गतवान् आसीत्  उत भिक्षाटनं कृत्वा  पूरिकाः व्यञ्जनं च खादितुम्?? 

भवान्  भिक्षुकः वा??  इति माम् अतर्जयत्।  😜😃

*-प्रदीपः!*

सम्भाषण- संस्कृतम् (मासपत्रिका)

No comments:

Post a Comment