Friday, April 3, 2020

Modi quotes a sloka from valmiki ramayan for perseverance & enthusiasm

https://blog.practicalsanskrit.com/2020/04/perseverance-effort-enthusiasm-is_3.html

उत्साहो बलवानार्य नास्त्युत्साहात् परं बलम् ।
सोत्साहस्य हि लोकेषु न किञ्चिदपि दुर्लभम् ॥ (रामायण, किष्किन्धाकाण्ड १.१२१)

    उत्साहः बलवान् आर्य न अस्ति उत्साहात् परं बलम् ।
    स-उत्साहस्य हि लोकेषु न किञ्चित् अपि दुर्लभम् ॥


Shloka in IAST:
utsāho balavānārya nāstyutsāhāt paraṃ balam |
sotsāhasya hi lokeṣhu na kiñchidapi durlabham || (rāmāyaṇa - kiṣhikindhā-kāṇḍa 4-1-121)

    utsāhaḥ balavān ārya na asti utsāhāt paraṃ balam |
    sa-utsāhasya hi lokeṣhu na kiñchit api durlabham || (with sandhi break)


Word for word meaning:
उत्साहः बलवान् = utsāhaḥ balavān = enthusiasm [is], powerful
आर्य = ārya = O Noble sir
न अस्ति = na asti = not, is
उत्साहात् = utsāhāt = (more) than enthusiasm
परं बलम् = paraṃ balam = more, power
स-उत्साहस्य हि = sa-utsāhasya hi = of the enthusiast, surely
लोकेषु = lokeṣhu = in the world
न किञ्चित् अपि = na kiñchit api = not, anything, even
दुर्लभम् = durlabham = [is] difficult to attain.

O Noble sir (Rama), Enthusiasm is very powerful. There is nothing more powerful than enthusiasm. Verily, there is nothing unattainable in this world for the enthusiast.

No comments:

Post a Comment