Tuesday, March 24, 2020

9th day in spoken Sanskrit

Daily practice 2hour and sanskrit talk in days
                 *नवमदिवसः*

१) चित्- 
    *कदाचित्* अहं प्रेक्षालयं गतवान् । (कदा+चित्)
      *कश्चित्* विदुशकः आसीत् ।  (कः+चित्) 
     *कस्यचित्* शिक्षकस्य नाम रामः (कस्य+चित्)

२) द्वयम्--
       *बालकद्वयं* गच्छन्ति । 
       *बालिकाद्वयं* पिवन्ति । 

३) अर्थम्-- 
     *पठनार्थं* बिद्यालयं गच्छामि ।
     *भोजनार्थं* भोजनालयं गच्छति ।

४) समयः--१•००\ १•०५\१•१०\ १•१५\१•२०\ १•२५\१•३०\ १•३५\ १•४०\१•४५\१•५०\१•५५ 

५) संख्या--१•••••१००० 

६) वासरः—पुनःस्मारणम् 

७) सर्वे विषयाः पुनः अभ्यासः 

                समाप्तम् 
         निर्देशानुसारं पठतु 

 sunil kumar panigrahi 
7787977820

No comments:

Post a Comment