Daily practice 2hour and sanskrit talk in days
*नवमदिवसः*
१) चित्-
*कदाचित्* अहं प्रेक्षालयं गतवान् । (कदा+चित्)
*कश्चित्* विदुशकः आसीत् । (कः+चित्)
*कस्यचित्* शिक्षकस्य नाम रामः (कस्य+चित्)
२) द्वयम्--
*बालकद्वयं* गच्छन्ति ।
*बालिकाद्वयं* पिवन्ति ।
३) अर्थम्--
*पठनार्थं* बिद्यालयं गच्छामि ।
*भोजनार्थं* भोजनालयं गच्छति ।
४) समयः--१•००\ १•०५\१•१०\ १•१५\१•२०\ १•२५\१•३०\ १•३५\ १•४०\१•४५\१•५०\१•५५
५) संख्या--१•••••१०००
६) वासरः—पुनःस्मारणम्
७) सर्वे विषयाः पुनः अभ्यासः
समाप्तम्
निर्देशानुसारं पठतु
sunil kumar panigrahi
7787977820
No comments:
Post a Comment