Tuesday, January 14, 2020

Simple sentences in sanskrit

*ॐ सुरभारत्यै नमः॥ वन्दे मातरम्॥*
             *((लृङ्लकार))*
अपक्ष्यत्     अपक्ष्यताम्     अपक्ष्यन्
अपक्ष्यः      अपक्ष्यतम्       अपक्ष्यत
अपक्ष्यम्     अपक्ष्याव        अपक्ष्याम

           *《 वाक्यप्रयोगाः 》*
१-यदि एषः रोटिकाः अपक्ष्यत् तर्हि सः शाकं अपक्ष्यत्।
  =यदि यह रोटियाँ पकायेगा तो वह सब्जी पकायेगा।
२-यदि एतौ पूपिकाः अपक्ष्यतां तर्हि
तौ पूलिकाः अपक्ष्यताम् ।
  =यदि ये दोनों पराठे बनायेंगे तो वे दोनों पूड़ियाँ बनायेंगे।
३-यदि एते अपक्ष्यन् तर्हि ते अपि अपक्ष्यन्।
  =यदि ये पकायेंगे तो वे भी पकायेंगे।

४-यदि त्वम् अपक्ष्यः तर्हि कृष्णा अपि अपक्ष्यत्।
  =यदि तुम पकाओगे तो कूष्णा भी पकायेगी।
५-यदि युवाम् अपक्ष्यतं तर्हि इमे अपक्ष्यताम्।
  =यदि तुम दोनों पकाओगे तो ये दोनों पकायेंगी।
६-यदि यूयम् अपक्ष्यत तर्हि इमाः न अपक्ष्यन्।
  =यदि तुम सब पकाओगे तो ये नहीं पकायेंगी।

७-यदि अहम् अपक्ष्यं तर्हि भवन्तः अपक्ष्यन्?
  =यदि मैं पकाऊँगा तो आप पकायेंगा ?
८-यदि भवन्तौ अपक्ष्यतां तर्हि आवाम् अपक्ष्याव।
  =यदि आप दोनों पकायेंगे तो हम दोनों पकायेंगे।
९-यदि वयं ताण्डुलान् न अपक्ष्यामः 
तर्हि भवत्यः किम् अपक्ष्यन् ?
  =यदि हम चावल पकायेंगे तो आप सब क्या पकायेंगी ?

*जयतु संस्कृतम॥ जयतु भारतम्॥*

No comments:

Post a Comment