वधनिर्धूतशापस्य कबन्धस्योपदेशतः।
मुमूर्च्छ सख्यं रामस्य समानव्यसने हरौ॥
रघुवंशमहाकाव्यम्॥१२.५७॥
वधेन रामकृतेन निर्धूतशापस्य देवभुवं गतस्य कबन्धस्य रक्षोविशेषस्योपदेशतो कथनाद् रामस्य समानव्यसने समानापदि। सख्यार्थिनीत्यर्थः। हरौ कपौ सुग्रीवे। सख्यं मुमूर्च्छ ववृधे प्रवृद्धमित्यर्थः।
No comments:
Post a Comment