Tuesday, November 5, 2019

Simple sentences in sanskrit

ॐ नमो भगवते वासुदेवाय ॥🙏🌷

    देशहितं_कर्तव्यम्
सदा उत्तमानि वस्तूनि क्रेतव्यानि ।
=हमेशा अच्छी वस्तुएँ खरीदने चाहिये ।

यैः देशः समृद्धवान् भवेत् -
= जिनसे देश समृद्ध हो -

आर्थिकरूपेण दृढः स्यात्।
= आर्थिक रूप से मजबूत हो ।

वयं देशीयानि वस्तूनि क्रीणेम ।
= हमें देशी सामान खरीदना चाहिये ।

विदेशीयं तु एकमपि न क्रयणीयं कदापि ।
= विदेश का तो एक भी नहीं खरीदना चाहिये कभी भी ।

यदि वस्तु सर्वथा हानिकरम् एव भवेत् -
= यदि वस्तु हर प्रकार से हानिकर ही हो-

तर्हि वस्तूनि बहिष्करणीयानि ।
= तो वस्तुओं का बहिष्कार कर देना चाहिये ।

चीनीवस्तूनि प्रायः हानिकराणि हि सन्ति ।
= चीन के सामान अधिकतर हानिकरने वाले ही हैं ।

निवेदयामि🙏 सर्वे देशीयदीपान् हि क्रीणन्तु ।
= निवेदन करता हूँ ! सभी जन देशी दीप खरीदें ।

मृद्दीपाः कथमपि हानिकराः न भवन्ति ।
= मिट्टी के दिये कैसे भी हानिकरने वाले नहीं होते हैं ।

विद्युद्दीपाः तु महर्घाः न अपितु रोगदायकाः भवन्ति ।
= बिजली के दिये तो महँगे नहीं बल्कि रोदायक होते हैं ।

अतः किञ्चित् स्वार्थाय आत्मीयेभ्यः च कुर्वन्तु ।
= इसलिये कुछ अपने लिये और अपनों के लिये करें ।

देशीयं वस्तु क्रीत्वा देशोन्नतिं कुर्वन्तु ।
= देशी सामान खरीदकर देश की उन्नति करें ।
                वन्देमातरम्

जयतु संस्कृतम् ॥ॐ॥ जयतु भारतम् ॥

No comments:

Post a Comment