नमो विद्वद्भ्यः
ऒ3म् त्रियम्बकं यजामहे .....
Bonus Info :
ओम् should be pronounced as प्लुत -- *ओमभ्यादाने पा सू* *8-2-87* । '
स्यादभ्यादानम् उद्घात आरम्भः ' - *अमरः* ।
' त्र्यम्बकः त्रिपुरान्तकः ' -- *अमरः* । In वेद it can be त्रियम्बकम् -- *'
व्यत्ययो बहुलम् ' पा सू 3-1-85* । But in लोक it should be त्र्यम्बकम् ।
But --
स देवदारुद्रुमवेदिकायां शार्दूलचर्मव्यवधानवत्याम् ।
आसीनमासन्नशरीरपातः त्रियंबकं संयमिनं ददर्श ॥ -- *कुमारसंभवम् , 3-44*
Here is* Mallinatha --*
केचित्साहसिकाः 'त्रिलोचनम् ' इति पेठुः । त्र्यम्बकमित्युक्ते
पादपूरणव्यत्यासात् त्रियम्बकमिति पादपूरणार्थो'यम् इयङादेशः छान्दसः
महाकविप्रयोगात् अभियुक्तैः अङ्गीकृतः ।
*' अपि माषं मषं कुर्यात् छन्दोभङ्गं न कारयेत् '* -- is the नियम ।
Panini also says -- *छन्दस् (prosody) prevails upon व्याकरणम्* --* ' सो'चि
लोपे चेत् पादपूरणम् ' पा सू 6-1-130*
*While applying विभूति on the forehead we recite this मन्त्र regularly .*
धन्यो'स्मि
Dr.Korada Subrahmanyam
Professor of Sanskrit, CALTS,
University of Hyderabad,
ऒ3म् त्रियम्बकं यजामहे .....
Bonus Info :
ओम् should be pronounced as प्लुत -- *ओमभ्यादाने पा सू* *8-2-87* । '
स्यादभ्यादानम् उद्घात आरम्भः ' - *अमरः* ।
' त्र्यम्बकः त्रिपुरान्तकः ' -- *अमरः* । In वेद it can be त्रियम्बकम् -- *'
व्यत्ययो बहुलम् ' पा सू 3-1-85* । But in लोक it should be त्र्यम्बकम् ।
But --
स देवदारुद्रुमवेदिकायां शार्दूलचर्मव्यवधानवत्याम् ।
आसीनमासन्नशरीरपातः त्रियंबकं संयमिनं ददर्श ॥ -- *कुमारसंभवम् , 3-44*
Here is* Mallinatha --*
केचित्साहसिकाः 'त्रिलोचनम् ' इति पेठुः । त्र्यम्बकमित्युक्ते
पादपूरणव्यत्यासात् त्रियम्बकमिति पादपूरणार्थो'यम् इयङादेशः छान्दसः
महाकविप्रयोगात् अभियुक्तैः अङ्गीकृतः ।
*' अपि माषं मषं कुर्यात् छन्दोभङ्गं न कारयेत् '* -- is the नियम ।
Panini also says -- *छन्दस् (prosody) prevails upon व्याकरणम्* --* ' सो'चि
लोपे चेत् पादपूरणम् ' पा सू 6-1-130*
*While applying विभूति on the forehead we recite this मन्त्र regularly .*
धन्यो'स्मि
Dr.Korada Subrahmanyam
Professor of Sanskrit, CALTS,
University of Hyderabad,
No comments:
Post a Comment