Monday, November 11, 2019

Pronounciation of Omkara,Triyambakam is right as per grammar - Sanskrit

नमो विद्वद्भ्यः
 
ऒ3म् त्रियम्बकं यजामहे .....
 
Bonus Info :
 
ओम् should be pronounced as प्लुत -- *ओमभ्यादाने पा सू* *8-2-87* । '
स्यादभ्यादानम् उद्घात आरम्भः ' - *अमरः* ।
 
' त्र्यम्बकः त्रिपुरान्तकः ' -- *अमरः* । In वेद it can be त्रियम्बकम् -- *'
व्यत्ययो बहुलम् ' पा सू 3-1-85* । But in लोक it should be त्र्यम्बकम् ।
But --
 
स देवदारुद्रुमवेदिकायां शार्दूलचर्मव्यवधानवत्याम् ।
आसीनमासन्नशरीरपातः त्रियंबकं संयमिनं ददर्श ॥ -- *कुमारसंभवम् , 3-44*
 
Here is* Mallinatha --*
 
केचित्साहसिकाः 'त्रिलोचनम् ' इति पेठुः । त्र्यम्बकमित्युक्ते
पादपूरणव्यत्यासात् त्रियम्बकमिति पादपूरणार्थो'यम् इयङादेशः छान्दसः
महाकविप्रयोगात् अभियुक्तैः अङ्गीकृतः ।
 
*' अपि माषं मषं कुर्यात् छन्दोभङ्गं न कारयेत् '* -- is the नियम ।
 
Panini also says -- *छन्दस् (prosody) prevails upon व्याकरणम्* --* ' सो'चि
लोपे चेत् पादपूरणम् ' पा सू 6-1-130*
 
*While applying विभूति on the forehead we recite this मन्त्र regularly .*
 
धन्यो'स्मि
 
 
 
 
Dr.Korada Subrahmanyam
Professor of Sanskrit, CALTS,
University of Hyderabad,  

No comments:

Post a Comment