Monday, November 18, 2019

On Ramjanma bhoomi -Sanskrit poem

🌿🌿🌿🌿🌿🌿
।।रामभूमिं नमाम्यहम् ।।
🌿🌿🌿🌿🌿🌿
अयोध्या पावनी भूमिर्यत्र नारायणो हरिः ।
जन्म लेभे स रामो वै त्रीभिश्च भ्रातृभिः सह ।।१।।
रामलक्ष्मणशत्रुघ्ना भरतश्च  गुणैर्युतः ।
चत्वारो हि विराजन्ते दशरथसुताः सदा ।।२।।
कौशल्यासुतरामो हि सुमित्रापुत्रलक्ष्मणः ।
शत्रुघ्नश्च महावीरः कैकेयीनन्दनस्तथा ।।३।।
चतुर्मूर्तिः हि रामस्य स्थापिता प्रभुना स्वयम् ।
स्वभक्तानां हि रक्षायै दुष्टसंहारणाय च ।।४।।
रामरामेतिरामेति नित्यं जपन्ति  साधवः ।
लोके सुखं यथा प्राप्य मुक्तिं चैवाप्नुवन्ति वै ।।५।।
रामस्य चैव या भूमिः मन्दिरं च  भविष्यति ।
पूजका बहवो यत्र रामं वक्ष्यन्ति  सर्वदा ।।६।।
रामो न केवलं नाम प्राणाः स हृदयस्य मे ।
जीवनं मरणं चापि सर्वं रामो हि सर्वथा ।।७।।
रामभक्तास्सदा वन्द्या रामस्य पितरस्सदा ।
भज त्वं रामरामेति शिवानि सर्वथा मुदा ।।८।।
डा. शिवानी शर्मा, कुरुक्षेत्रम् ।
🌿🌿🌿🌿🌿🌿🌿🌿

No comments:

Post a Comment