Monday, November 18, 2019

Hanuman & Shiva are one

हनूमतः शिवावतारत्वम्  -  शिवमहापुराणे एवं कथाप्रसङ्गः  -    https://sa.wikisource.org/s/hmi
Shivapuranam:

Hanuman is Rudra avatara:

शम्भुर्जज्ञे कपितनुर्महाबलपराक्रमः ।।७।।
हनूमान्स कपीशानः शिशुरेव महाबलः ।।
रविबिम्बं बभक्षाशु ज्ञात्वा लघुफलम्प्रगे ।।८।।
देवप्रार्थनया तं सोऽत्यजज्ज्ञात्वा महाबलम् ।।
शिवावतारं च प्राप वरान्दत्तान्सुरर्षिभिः ।। ९ ।।
स्वजनन्यन्तिकम्प्रागादथ सोतिप्रहर्षितः ।।
हनूमान्सर्वमाचख्यौ तस्यै तद्वृत्तमादरात्।।3.20.१०।।
तदाज्ञया ततो धीरस्सर्वविद्यामयत्नतः ।।
सूर्यात्पपाठ स कपिर्गत्वा नित्यं तदान्तिकम्।।११।।         श्रीगोस्वमी तुलसीदासकृतहनूमानचालीसाग्रन्थे  //शंकर सुवन केसरी नंदन तेज प्रताप महा जग बंदन //   अन्यत्राप्येवं दृश्यते -  However, Chapter 8 Kedarakhanda- Maheshwara Khanda of Skanda Mahapurana mentions Hanuman as avatar of Nandi . But Nandi is again partial avatar of Shiva which indirectly makes hanuman as avatar of Shiva.

Nandi, the son of Silada, who was a favourite follower of Siva, incarnated as the great monkey Hanuman for rendering assistance to Visnu of unmeasured splendour.  See also this:  https://en.wikipedia.org/wiki/Hanuman   

Shiva linga pratishtha by Rama:

गत्वा तत्र ततो रामस्तर्तुकामो यथा ततः ।।
शिवलिंगं समानर्च प्रतिष्ठाप्य जयेप्सया ।। २९ ।।

स्थापयामास भूलोके रामभक्तिं कपीश्वरः।।
स्वयं भक्तवरो भूत्वा सीतारामसुखप्रदः।।३६।।
लक्ष्मणप्राणदाता च सर्वदेवमदापहः ।।
रुद्रावतारो भगवान्भक्तोद्धारकरस्स वै ।।३७।।
हनुमान्स महावीरो रामकार्यकरस्सदा।।
रामदूताभिधो लोके दैत्यघ्नो भक्तवत्सलः।।३८।। 
तद्वरात्स जयं प्राप्य वरं तीर्त्वोदधिं ततः ।।

No comments:

Post a Comment