Wednesday, November 6, 2019

I bow you Kaalaratri- Sanskrit poem


।।कालरात्रि नमोऽस्तु ते ।।
🌹🌹🌹🌹🌹🌹
मातुश्च सप्तमं रूपं वर्णयामि च  बान्धवाः ।
या कलयति विश्वं वै महाकाल्यै  नमोऽस्तु ते ।।१।।
नवरात्रेषु या माता कालीरूपेण संस्थिता ।
रौद्ररूपं धृतं तत्र कालरात्रि नमोऽस्तुते ।।२।।
कृष्णमुखी त्रिनेत्रा या तथा गर्दभवाहिनी ।
मुक्तकेशी च या माता शोभते वै चतुर्भुजा ।।३।।
खड्गं च कुलिशं नीत्वा संहरति हि दानवान् ।
महिषासुरनिर्णाशी शिरोमालाविभूषिता ।।४।।
वरमुद्राऽपि मातुश्च भक्तानां हितकारिणी ।
या चाऽभयमुद्राहस्ता भयत्रासनिवारिणी ।।५।।
यस्याः स्मरणमात्रेण सर्वदुःखं च गच्छति ।
विहरति श्मशाने च भद्रकालि  नमोस्तुते ।।६।।
श्रीगणेशप्रिया माता समस्तपापखण्डिनी ।
भुक्तिं मुक्तिं ददाति या भूतप्रेतविनाशिनी ।।७।।
भवानी पार्वती चैषा सर्वसौभाग्यदायिनी ।
रुद्राणी भैरवी मृत्युः चण्डमुण्डविनाशिनी ।।८।।
देवासुरसंग्रामे च रक्तबीजो महासुरः ।
युयुधे चेन्द्रशक्त्या च स गदादिभिरायुधैः ।।९।
देव्या कृतप्रहारेण रक्तं सुस्राव तस्य वै ।
तस्मादेव रक्तबिन्दोर्बभूवुः दानवास्तथा ।।१०।।
हता वै शत्रवस्तत्र मात्रा चण्डिकया यथा ।
ववृधिरे च ते दैत्याः संग्रामे भीषणे तथा ।।११।।
चण्डिका तत्क्षणे कालीं सस्मार च रणे यथा ।
कपालं च करे नीत्वा  काली वै समुपस्थिता ।।१२।।
प्रहारो मस्तके येषां
देव्या चण्डिकया कृतः.।
हताश्शूलेन दैत्याश्च काल्या पीतं हि  शोणितम् ।।१३।।
रक्ताम्बरं दधानां  वै यां  रक्तदन्तिकां शुभाम् ।
रक्तवर्णां महाकालीं पुनः पुनः नमाम्यहम् ।।१४।।
नैकानि सन्ति रूपाणि मातुश्च  भुवि मण्डले ।
तथैव सन्ति नामानि कीर्तयन्ति च मानवाः ।।१५।।
भ्रूचक्रं  द्विदलीयं वै नवचक्रेषु विद्यते ।
आज्ञाचक्रं वदन्त्येव लोके च योगिनो जनाः ।।१६।।
वृत्ताकारं हि बिन्दुञ्च नित्यं ध्यायन्ति योगिनः ।
यज्ज्योतिश्च दृष्ट्वा वै मुक्तिं विन्दन्ति ते नराः ।।१७।।
भवति रोगमुक्तिश्च पापमुक्तिस्तथाविधा ।
नामजपं शिवानि त्वं मातुश्च सततं कुरु ।।१८।।
डा. शिवानी शर्मा, कुरुक्षेत्रम् ।
🌹🌹🌹🌹🌹🌹🌹🌹

No comments:

Post a Comment