Thursday, October 31, 2019

Simple sentences in sanskrit using ghat dhatu

*ॐ श्रीजगदम्बायै नमः ॥🙏🌷🌹*

    *घट् (१ आ लगना)*

*१- विद्यार्थी पठने घटते ।*
   (छात्र पढ़ने में लगता है ।)

*२- सेवकः सेवायां घटताम् ।*
   (सेवक सेवा करने में लगे ।)

*३- ह्यः अयं लेखने अघटत ।*
   (कल यह लिखने में लगा था ।)

*४- भवान् संस्कृताध्ययने घटेत ।*
   (आपको संस्कृताध्ययन में लगना चाहिये ।)

*५- इयं सम्प्रति पचने घटिष्यते ।*
   (यह अब पकाने में लगेगी ।)

         *कर्मवाच्य*
*❁मया नित्यं संस्कृतलेखने घट्यते ।*
(मेरे द्वारा प्रतिदिन संस्कृत लिखने में लगा जाता है ।)

*जयतु संस्कृतम् ॥ॐ॥ जयतु भारतम् ॥*

No comments:

Post a Comment