Thursday, October 3, 2019

Simple sentences in Sanskrit - gai dhatu

गै-धातोः पञ्चलकारेषु प्रयोगः-- ( सम्यक् ज्ञातव्यो विषयः)

लट्--
भवान्/भवन्तौ/भवन्तः---गीतं--- गायति/गायतः/गायन्ति।
त्वं/युवां/यूयं---- गीतं----गायसि/गायथः/गायथ।
अहं/आवां/वयं----गीतं---- गायामि/गायावः/गायामः।

लोट्---
भवान्/भवन्तौ/भवन्तः---गीतं--- गायतु/गायतां/गायन्तु।
त्वं/युवां/यूयं---- गीतं----गाय/गायतम्/गायत।
अहं/आवां/वयं----गीतं---- गायानि/गायाव/गायाम।

लङ्---
भवान्/भवन्तौ/भवन्तः---गीतम्---अगायत्/अगायताम्/अगायन्।
त्वं/युवां/यूयं----गीतम्----अगायः/अगायतम्/अगायत।
अहं/आवां/वयं----गीतम्----अगायम्/अगायाव/अगायाम।

विधिलिङ्---
भवान्/भवन्तौ/भवन्तः---गीतं---गायेत्/गायेताम्/गायेयुः।
त्वं/युवां/यूयं----गीतं----गायेः/गायेतम्/गायेत।
अहं/आवां/वयं----गीतं----गायेयम्/गायेव/गायेम।

लृट्---
भवान्/भवन्तौ/भवन्तः---गीतं--- गास्यति/गास्यतः/गास्यन्ति।
त्वं/युवां/यूयं----गीतं----गास्यसि/गास्यथः/गास्यथ।
अहं/आवां/वयं----गीतं---- गास्यामि/गास्यावः/गास्यामः। इति।
            --- नारदः, ३१/०८/१९.

No comments:

Post a Comment