Thursday, September 26, 2019

Spoken sanskrit 4th & 6th day

Daily practice 2hour and sanskrit talk in 10 days
             *चतुर्थदिवसः*

१) *अस्ति/नास्ति*
वुभुक्षा *अस्ति* ,भोजनं *नास्ति* 
 पीपासा अस्ति जलं नास्ति । 

२) मम/भवतः/भवत्याः 

*मम* नासिका/पुस्तकम्/कलमः   (मम-मेरा) 

*भवतः* चमषः/स्यूतः/नेत्रम्  (भवतः- तुम्हारा) पुलिंग 

*भवत्याः* छत्रम्/जलकुपी/पादकोषः (भवती-तुम) स्त्रीलिंग 

३) आवश्यकम्/स्वीकरोतु/ मास्तु/पर्याप्तम्/धन्यवादः/स्वागतम् 

रामः--किम् *आवश्यकम्* ? 
श्यामः--जलम् आवश्यकम् । 
रामः-- *स्वीकरोतु* । 
श्यामः-- *मास्तु* , मास्तु *पर्याप्तम्* । 
श्यामः— *धन्यवादः* । 
रामः-- *स्वागतम्* । 

४) शिष्टाचारः/प्रातर्विधि 
रामः--नमोनमः ,सुप्रभातम्  । 
श्यामः--नमस्ते , सुप्रभातम् । भवान् स्वल्पाहारं कृतवान् ? 
रामः--आम् ,अहं कृतवान् । 

५) च/अतः/एव/इति 
    च--रामः सीता *च* वनं गतवान् ।
    अतः--परीक्षा अस्ति *अतः* अहं पठामि । 
    एव—त्वम् *एव* मम माता ।
    इति--दशरथः *इति* राजा आसीत् । 

६) यदि/तर्हि-- *यदि* भवान् संस्कृतं पठितुम् इच्छति *तर्हि* पठतु । 

७) यथा/तथा-- *यथा* भवान् गायति *तथा* अहं न गायामि । 

८) क्रियापदानां परिवर्तनम् 
    गच्छति-गतवान् ,लिखति-लिखितवान्,पिवति-पितवान्   (पु.लिंग) 
   गच्छति-गतवती , लिखति-लिखितवती ,पिवति-पितवती  (स्त्री.लिंग) 

*) रामः गच्छति--रामः *गतवान्* 
    वालकः खादति-वालकः *खादितवान्* 

*) सीता क्रीडति-सीता *क्रीडितवती* 
    सा खादति- सा *खादितवती* 

९) अद्य आरभ्य- *अद्य आरभ्य* अहं संस्कृतं पठिष्यामि । 

१०) आसीत्/आसन्/आस्म 

    आसीत्--भवान् कुत्र *आसीत्* ? 
    आसन्--ते कुत्र *आसन्* ? 
    आस्म--वयं सर्वे अपि गतवन्तः *आस्म* । 

११) करोति--कुर्वन्ति/करोमि—कुर्मः 

     सः कार्यं *करोति* - ते कार्यं *कुर्वन्ति*
     अहं कार्यं *करोमि* - वयं कार्यं *कुर्मः* 

१२) ददाति--ददति/ददामि—दद्मः 

ददाति--सः भिक्षुकाय भिक्षां *ददाति* 
ददति--ते भिक्षुकाय भिक्षां *ददति* 
ददामि--अहं बालकाय अन्नं *ददामि*
दद्म--वयं छात्रेभ्यः ज्ञानं *दद्मः*    
 
                समाप्तम् 
         निर्देशानुसारं पठतु 

 sunil kumar panigrahi 
7787977820
[15/06, 15:44] +91 98455 67964: Daily practice 2hour and sanskrit talk in days
           *षष्ठदिवसः*
१) *पुरातनम्/नूतनम्* - न.लिंगः 
      *पुरातनि/नूतना* - स्त्रीलिंगः

तद् *पुरातनं* गृहम् 
तद् यानं *नूतनं* यानम् 
संस्कृतभाषा *पुरातनि* भाषा 
सा  *नूतना* शिक्षिका 

२) *वहु/किञ्चित्*
 
वहु - तत्र *वहु-बालकाः* सन्ति 
किञ्चित्-- *किञ्चित्* ओदनम् आवश्यकम् 

३) *दीर्घः/हस्वः*

सः *दीर्घः* राजमार्गः 
एसः *हस्वः* मार्गः

४) *उन्नतः/वामनः*
 
अमिताभ्-वच्चनः *उन्नतः* नायकः 
भवान् *वामनः* शिक्षकः 

५) *स्थूलः/कृशः*
 
सः *स्थूलः* बालकः 
सः *कृशः* शिक्षकः 

६) *इदृशः/तादृशः/किदृशः*

इदृशः-- *इदृशः* स्यूतः आवश्यकः 
तादृशः-- *तादृशः* शिक्षकः आवश्यकः 
किदृशः-- *किदृशः* शिक्षकः आवश्यकः ? 

७) *तुमुन्*

     सः *पठितुं* बिद्यालयं गच्छति
     सा *लेखितुं* लेखनीम् आनितवती 

८) *किन्तु* - अहं गतवान् *किन्तु* सा न आगतवती 

९) *निश्चयेन* -अहं *निश्ययेन* एतत् कार्यं करिष्यामि 

१०) *प्रायशः/वहुशः*
      प्रायशः--भारते *प्रायशः* जनाः संस्कृतं न जानन्ति 
      वहुशः--भारते *वहुशः* जनाः चतुराः 

११) *अपेक्षया*--बालिकानाम् *अपेक्षया* बालकाः चतुराः

१२) *खलु/किल* 

खलु--भवतः नाम राहुल *खलु* ? 
किल--भवत्या नाम भूमी *किल* ? 

१३) *इव* -रामः *इव* श्यामः न पठति 

१४) *विशेषणविशेष्यभावस्य प्रयोग*
 
उन्नतः बालकः / उन्नता बालिका / उन्नतं गृहम्

             समाप्तम् 
         निर्देशानुसारं पठतु 

 sunil kumar panigrahi 
7787977820
[15/06, 15:44] +91 98455 67964: Daily practice 2hour and sanskrit talk in days
         *पञ्चमदिवसः*

१) *तृतीया विभक्ति*
 
कन्दुकम्--कन्दुकेन/सः--तेन/भवान्—भवता
 
   वालकः *कन्दुकेन* क्रीडति 
    जनाः *लोकयानेन* गच्छन्ति 

*) लता--लतया/लेखनी--लेखन्या/भवती—भवत्या
 
   *लतया* ग्रामः गम्यते
   *बलिका* लेखन्या लिखति 

२) *सह/विना*

*) सह-- *रामेण सह* सीता वनम् अगच्छत् । 

*) विना--*जलेन विना* मिनः न जीवति । 

३) *अद्यतन/श्वस्तन/ह्यस्तन*

  अद्यतन-- *अद्यतन* भोजनं कथम् आसीत् ? 
  ह्यस्तन-- *ह्यस्तन* पश्नपत्रिका सरला आसीत् । 
  श्वस्तन-- *श्वस्तन* गमनार्थं भवान् प्रस्तुतं वा ? 

४) *गत/आगामी*
 
   गत-- *गत* वुधवासरे शिविरं समाप्तम् अभवत् 
  आगामी-- *आगामी* वृष्टिः निर्वाचनं भविष्यति 

५) *यदा/तदा* 

*यदा* वृष्टिं भविष्यति, *तदा* छत्रम् उद्घाटयतु । 
*यदा* शिक्षकः आगच्छति, *तदा* पठनं भवति । 

६) स्म- 
     सः वने *भ्रमति स्म* । 
     बालकः प्रान्ते *कीडति स्म*
    अध्यापिका मम प्रशंसा *करोति स्म* । 

७) *अभवत्*
   अद्य वृष्टि अभवत् 
   अद्य संस्कृतशिविरम् अभवत् । 
८) क्त्वा— 
     *गम्+त्वा-गत्वा , दृश्+त्वा, कृ+त्वा*

  सः बिद्यालयं *गत्वा* पठति 
   सा चलचित्रं *दृष्टा* आगच्छति 
    सः भोजनं *कृत्वा* गृहं गच्छति 

९) तुमुन्-    
     *पठ्+तुमुन्-पठितुम्*

सः *पठितुं* गच्छति 
भवान् *क्रीडितुम्* आगच्छति 

         
              समाप्तम् 
         निर्देशानुसारं पठतु 

 sunil kumar panigrahi 
7787977820
[15/06, 15:45] +91 98455 67964: daily practice 2hour and sanskrit talk in 10days 
          *तृतीयदिवसः*

१) द्वितीया विभक्ति -
  *चषकः-चषकम् / माला—मालाम् / फलम्-फलम्*

# छात्रः *संस्कृतं* पठति । शिक्षकः *बिद्यालयं* गच्छति । 
बालिका *मालां* धारयति । सः *घटीं* पश्यति 

२) *पुरतः/पृष्ठतः/वामतः/दक्षिणतः/उपरि/अधः*

*पुरतः*--बालकस्य पुरतः कृष्णफलकम् अस्ति 
*पृष्ठतः*--बालकस्य पृष्ठतः आसन्दः अस्ति 
   *वामतः*  --बालकस्य वामतः वालिका अस्ति 
*दक्षिणतः*--बालकस्य दक्षिणतः देवः अस्ति 
   *उपरि* --बालकस्य उपरि छत्रम् अस्ति 
*अधः* --बालकस्य अधः भुमिः अस्ति 

३) *इतः/ततः/कुतः* 
 अहम् *इतः तत्र* गच्छामि । , 
भवान् कुतः आगच्छति ? 

४) *पञ्चमी विभक्ति* 
# हस्तः—हस्ततः / स्थालिका-स्थालिकातः / जलकूपी—जलकूपीतः 
*हस्ततः* लेखनी पतति  / *स्थालिकातः* ओदनं पतति /  *जलकूपीतः* जलं पतति 

५)   *कथम्/सम्यक्*
# गीतम् कथम् आसीत् ?  गीतम् सम्यक् आसीत्
 
६)   *शीघ्रम्/मन्दम्/उच्चैः/शनैः* 
 शीघ्रम्--अश्वः शीघ्रं धावति
मन्दम्--हस्तीः मन्दं चलति 
उचैः--बालकः उचैः गायति
शनैः-बिलिका शनैः खादति 

७)   *चतुर्थी विभक्ति* 
पठनम्—पठनार्थम् / जलकूपी—जलकूप्यार्थम् /भोजनम्—भोजनार्थम् 
 बालकः पठनार्थं विद्यालयं गच्छति / छात्रः भोजनार्थं भोजनालयं गच्छति / जलकूप्यार्थं सः आपणं गच्छति । 

८)   *सप्तककारः --  किम्/कुत्र/कति/कदा/कुतः/कथम्/किमर्थम्* 
 किम्--भवतः नाम किम् ? 
कुत्र--भवान् कुत्र तिष्ठति ? 
कति--अत्र कति छात्राः सन्ति ?
कदा--भवान् कदा बिद्यालयं गच्छति ? 
कुतः--भवान् कुतः अत्र आगच्छति ? 
कथम्--गीतम् कथम् आसीत् ? 
किमर्थम्--भवान् किमर्थं संस्कृतं पठति ? 

९)   *भुतकाल* 
गच्छति—गतवान् / लिखति—लिखितवान् /  पठति—पठितवान्    (पु.लिंग) 

 वालकः गच्छति --वालकः गतवान् , छात्रः लिखति--छात्रः लिखितवान् , सः पठति--सः पठितवान् 

 गच्छति—गतवती / लिखति—लिखितवती / पठति—पठितवती             (स्त्री.लिंग) 
वालिका गच्छति--वालिका गतवती /  सा लिखति--सा लिखितवती / सीता पठति--सीता पठितवती 

१०) *अपि/अहं न जानामि* 

 # अपि-- अहं पठामि , मम मित्रम् अपि पठति 
#  अहं न जानामि--सः कथं  संस्कृतं पठति अहं न जानामि 

११)   *संख्या १•••••••१००*

१२) समयः--०५•२०-विशांधिक पञ्चवादनम् / ०५•२५-पञ्चविशांधिक पञ्चवादनम् / ०५•४०-विशंति न्युन षड्वादनम् /०५•३५--पञ्च विशंति न्युन षड्वादनम् 
                 
                    समाप्तम् 
  निर्देशानुसारम् अभ्यासं करोतु 


                समाप्तम् 
         निर्देशानुसारं पठतु 
 sunil kumar panigrahi 
7787977820

No comments:

Post a Comment