Daily practice 2hour and sanskrit talk in 10 days
*चतुर्थदिवसः*
१) *अस्ति/नास्ति*
वुभुक्षा *अस्ति* ,भोजनं *नास्ति*
पीपासा अस्ति जलं नास्ति ।
२) मम/भवतः/भवत्याः
*मम* नासिका/पुस्तकम्/कलमः (मम-मेरा)
*भवतः* चमषः/स्यूतः/नेत्रम् (भवतः- तुम्हारा) पुलिंग
*भवत्याः* छत्रम्/जलकुपी/पादकोषः (भवती-तुम) स्त्रीलिंग
३) आवश्यकम्/स्वीकरोतु/ मास्तु/पर्याप्तम्/धन्यवादः/स्वागतम्
रामः--किम् *आवश्यकम्* ?
श्यामः--जलम् आवश्यकम् ।
रामः-- *स्वीकरोतु* ।
श्यामः-- *मास्तु* , मास्तु *पर्याप्तम्* ।
श्यामः— *धन्यवादः* ।
रामः-- *स्वागतम्* ।
४) शिष्टाचारः/प्रातर्विधि
रामः--नमोनमः ,सुप्रभातम् ।
श्यामः--नमस्ते , सुप्रभातम् । भवान् स्वल्पाहारं कृतवान् ?
रामः--आम् ,अहं कृतवान् ।
५) च/अतः/एव/इति
च--रामः सीता *च* वनं गतवान् ।
अतः--परीक्षा अस्ति *अतः* अहं पठामि ।
एव—त्वम् *एव* मम माता ।
इति--दशरथः *इति* राजा आसीत् ।
६) यदि/तर्हि-- *यदि* भवान् संस्कृतं पठितुम् इच्छति *तर्हि* पठतु ।
७) यथा/तथा-- *यथा* भवान् गायति *तथा* अहं न गायामि ।
८) क्रियापदानां परिवर्तनम्
गच्छति-गतवान् ,लिखति-लिखितवान्,पिवति-पितवान् (पु.लिंग)
गच्छति-गतवती , लिखति-लिखितवती ,पिवति-पितवती (स्त्री.लिंग)
*) रामः गच्छति--रामः *गतवान्*
वालकः खादति-वालकः *खादितवान्*
*) सीता क्रीडति-सीता *क्रीडितवती*
सा खादति- सा *खादितवती*
९) अद्य आरभ्य- *अद्य आरभ्य* अहं संस्कृतं पठिष्यामि ।
१०) आसीत्/आसन्/आस्म
आसीत्--भवान् कुत्र *आसीत्* ?
आसन्--ते कुत्र *आसन्* ?
आस्म--वयं सर्वे अपि गतवन्तः *आस्म* ।
११) करोति--कुर्वन्ति/करोमि—कुर्मः
सः कार्यं *करोति* - ते कार्यं *कुर्वन्ति*
अहं कार्यं *करोमि* - वयं कार्यं *कुर्मः*
१२) ददाति--ददति/ददामि—दद्मः
ददाति--सः भिक्षुकाय भिक्षां *ददाति*
ददति--ते भिक्षुकाय भिक्षां *ददति*
ददामि--अहं बालकाय अन्नं *ददामि*
दद्म--वयं छात्रेभ्यः ज्ञानं *दद्मः*
समाप्तम्
निर्देशानुसारं पठतु
sunil kumar panigrahi
7787977820
[15/06, 15:44] +91 98455 67964: Daily practice 2hour and sanskrit talk in days
*षष्ठदिवसः*
१) *पुरातनम्/नूतनम्* - न.लिंगः
*पुरातनि/नूतना* - स्त्रीलिंगः
तद् *पुरातनं* गृहम्
तद् यानं *नूतनं* यानम्
संस्कृतभाषा *पुरातनि* भाषा
सा *नूतना* शिक्षिका
२) *वहु/किञ्चित्*
वहु - तत्र *वहु-बालकाः* सन्ति
किञ्चित्-- *किञ्चित्* ओदनम् आवश्यकम्
३) *दीर्घः/हस्वः*
सः *दीर्घः* राजमार्गः
एसः *हस्वः* मार्गः
४) *उन्नतः/वामनः*
अमिताभ्-वच्चनः *उन्नतः* नायकः
भवान् *वामनः* शिक्षकः
५) *स्थूलः/कृशः*
सः *स्थूलः* बालकः
सः *कृशः* शिक्षकः
६) *इदृशः/तादृशः/किदृशः*
इदृशः-- *इदृशः* स्यूतः आवश्यकः
तादृशः-- *तादृशः* शिक्षकः आवश्यकः
किदृशः-- *किदृशः* शिक्षकः आवश्यकः ?
७) *तुमुन्*
सः *पठितुं* बिद्यालयं गच्छति
सा *लेखितुं* लेखनीम् आनितवती
८) *किन्तु* - अहं गतवान् *किन्तु* सा न आगतवती
९) *निश्चयेन* -अहं *निश्ययेन* एतत् कार्यं करिष्यामि
१०) *प्रायशः/वहुशः*
प्रायशः--भारते *प्रायशः* जनाः संस्कृतं न जानन्ति
वहुशः--भारते *वहुशः* जनाः चतुराः
११) *अपेक्षया*--बालिकानाम् *अपेक्षया* बालकाः चतुराः
१२) *खलु/किल*
खलु--भवतः नाम राहुल *खलु* ?
किल--भवत्या नाम भूमी *किल* ?
१३) *इव* -रामः *इव* श्यामः न पठति
१४) *विशेषणविशेष्यभावस्य प्रयोग*
उन्नतः बालकः / उन्नता बालिका / उन्नतं गृहम्
समाप्तम्
निर्देशानुसारं पठतु
sunil kumar panigrahi
7787977820
[15/06, 15:44] +91 98455 67964: Daily practice 2hour and sanskrit talk in days
*पञ्चमदिवसः*
१) *तृतीया विभक्ति*
कन्दुकम्--कन्दुकेन/सः--तेन/भवान्—भवता
वालकः *कन्दुकेन* क्रीडति
जनाः *लोकयानेन* गच्छन्ति
*) लता--लतया/लेखनी--लेखन्या/भवती—भवत्या
*लतया* ग्रामः गम्यते
*बलिका* लेखन्या लिखति
२) *सह/विना*
*) सह-- *रामेण सह* सीता वनम् अगच्छत् ।
*) विना--*जलेन विना* मिनः न जीवति ।
३) *अद्यतन/श्वस्तन/ह्यस्तन*
अद्यतन-- *अद्यतन* भोजनं कथम् आसीत् ?
ह्यस्तन-- *ह्यस्तन* पश्नपत्रिका सरला आसीत् ।
श्वस्तन-- *श्वस्तन* गमनार्थं भवान् प्रस्तुतं वा ?
४) *गत/आगामी*
गत-- *गत* वुधवासरे शिविरं समाप्तम् अभवत्
आगामी-- *आगामी* वृष्टिः निर्वाचनं भविष्यति
५) *यदा/तदा*
*यदा* वृष्टिं भविष्यति, *तदा* छत्रम् उद्घाटयतु ।
*यदा* शिक्षकः आगच्छति, *तदा* पठनं भवति ।
६) स्म-
सः वने *भ्रमति स्म* ।
बालकः प्रान्ते *कीडति स्म*
अध्यापिका मम प्रशंसा *करोति स्म* ।
७) *अभवत्*
अद्य वृष्टि अभवत्
अद्य संस्कृतशिविरम् अभवत् ।
८) क्त्वा—
*गम्+त्वा-गत्वा , दृश्+त्वा, कृ+त्वा*
सः बिद्यालयं *गत्वा* पठति
सा चलचित्रं *दृष्टा* आगच्छति
सः भोजनं *कृत्वा* गृहं गच्छति
९) तुमुन्-
*पठ्+तुमुन्-पठितुम्*
सः *पठितुं* गच्छति
भवान् *क्रीडितुम्* आगच्छति
समाप्तम्
निर्देशानुसारं पठतु
sunil kumar panigrahi
7787977820
[15/06, 15:45] +91 98455 67964: daily practice 2hour and sanskrit talk in 10days
*तृतीयदिवसः*
१) द्वितीया विभक्ति -
*चषकः-चषकम् / माला—मालाम् / फलम्-फलम्*
# छात्रः *संस्कृतं* पठति । शिक्षकः *बिद्यालयं* गच्छति ।
बालिका *मालां* धारयति । सः *घटीं* पश्यति
२) *पुरतः/पृष्ठतः/वामतः/दक्षिणतः/उपरि/अधः*
*पुरतः*--बालकस्य पुरतः कृष्णफलकम् अस्ति
*पृष्ठतः*--बालकस्य पृष्ठतः आसन्दः अस्ति
*वामतः* --बालकस्य वामतः वालिका अस्ति
*दक्षिणतः*--बालकस्य दक्षिणतः देवः अस्ति
*उपरि* --बालकस्य उपरि छत्रम् अस्ति
*अधः* --बालकस्य अधः भुमिः अस्ति
३) *इतः/ततः/कुतः*
अहम् *इतः तत्र* गच्छामि । ,
भवान् कुतः आगच्छति ?
४) *पञ्चमी विभक्ति*
# हस्तः—हस्ततः / स्थालिका-स्थालिकातः / जलकूपी—जलकूपीतः
*हस्ततः* लेखनी पतति / *स्थालिकातः* ओदनं पतति / *जलकूपीतः* जलं पतति
५) *कथम्/सम्यक्*
# गीतम् कथम् आसीत् ? गीतम् सम्यक् आसीत्
६) *शीघ्रम्/मन्दम्/उच्चैः/शनैः*
शीघ्रम्--अश्वः शीघ्रं धावति
मन्दम्--हस्तीः मन्दं चलति
उचैः--बालकः उचैः गायति
शनैः-बिलिका शनैः खादति
७) *चतुर्थी विभक्ति*
पठनम्—पठनार्थम् / जलकूपी—जलकूप्यार्थम् /भोजनम्—भोजनार्थम्
बालकः पठनार्थं विद्यालयं गच्छति / छात्रः भोजनार्थं भोजनालयं गच्छति / जलकूप्यार्थं सः आपणं गच्छति ।
८) *सप्तककारः -- किम्/कुत्र/कति/कदा/कुतः/कथम्/किमर्थम्*
किम्--भवतः नाम किम् ?
कुत्र--भवान् कुत्र तिष्ठति ?
कति--अत्र कति छात्राः सन्ति ?
कदा--भवान् कदा बिद्यालयं गच्छति ?
कुतः--भवान् कुतः अत्र आगच्छति ?
कथम्--गीतम् कथम् आसीत् ?
किमर्थम्--भवान् किमर्थं संस्कृतं पठति ?
९) *भुतकाल*
गच्छति—गतवान् / लिखति—लिखितवान् / पठति—पठितवान् (पु.लिंग)
वालकः गच्छति --वालकः गतवान् , छात्रः लिखति--छात्रः लिखितवान् , सः पठति--सः पठितवान्
गच्छति—गतवती / लिखति—लिखितवती / पठति—पठितवती (स्त्री.लिंग)
वालिका गच्छति--वालिका गतवती / सा लिखति--सा लिखितवती / सीता पठति--सीता पठितवती
१०) *अपि/अहं न जानामि*
# अपि-- अहं पठामि , मम मित्रम् अपि पठति
# अहं न जानामि--सः कथं संस्कृतं पठति अहं न जानामि
११) *संख्या १•••••••१००*
१२) समयः--०५•२०-विशांधिक पञ्चवादनम् / ०५•२५-पञ्चविशांधिक पञ्चवादनम् / ०५•४०-विशंति न्युन षड्वादनम् /०५•३५--पञ्च विशंति न्युन षड्वादनम्
समाप्तम्
निर्देशानुसारम् अभ्यासं करोतु
समाप्तम्
निर्देशानुसारं पठतु
sunil kumar panigrahi
7787977820
No comments:
Post a Comment