Monday, September 9, 2019

Nobel prize-Sanskrit joke

हास्यम्---

   पुत्रः- पितः !  विद्यालये अद्य शिक्षकाः  गृहे उत्तराणि सम्यक् लिखित्वा श्वः आनयन्तु इति अस्मान् उपदिष्टवन्तः सन्ति। अतः तात ! मह्यं किञ्चित् तदर्थं साहाय्यं करोतु।
पिता- स्वपाठकार्यं स्वयमेव करोतु। अलं मम साहाय्येन। तव वयसि रविन्द्रनाथठाकुरः कवितां लिखति स्म, ज्ञातम् ?
पुत्रः- ज्ञातम्, परन्तु भवतः अस्मिन् वयसि अपि सः नोवेलपुरस्कारं प्राप्तवान् आसीत्।
             -- नारदः, ०३/०९/१९.

No comments:

Post a Comment