Friday, September 13, 2019

Examples of Sata sashti prayogam in Sanskrit

Example from Ramayanam Balakanda - 2.10
तस्मात्तु मिथुनादेकं पुमांसं पापनिश्चय: ।
जघान वैरनिलयो निषादस्तस्य पश्यत: ।।1.2.10।। 
तस्य पश्यतः - पश्यन्तं मुनिम् अनादृत्य , निषादः मिथुनात् एकं पुमांसं जघान।
 
 Courtesy:smt.Visalakshi
 
अनादरषष्ठ्याःकानिचन उदाहरणानि
 
1. कुमारसम्भवम्- 2.45 –
 
 
यज्वभिःसम्भृतं हव्यं विततेषु अध्वरेषुसः। जातवेदोमुखान्मायीमिषतामाच्छिनत्ति नः॥ 
 
मिषतांनः , सः(तारकासुरः)जातवेदोमुखात्हव्यं आच्छिनत्ति। Tarakasteals the हव्यंfrom the mouth of Brahma
 
2. काव्यप्रकाशः- as an example of how the षष्ठीcan be a व्यञ्जकः
 
Prakrt version - गामारुहम्मिगामे वसामि णअरठ्ठिइं ण जाणामि।णाअरिआणं पइणो हरेमि जा होमिसा होमि ॥ 
 
Samskritam - ग्रामरुहास्मिग्रामे वसामि नगरस्थितिं नजानामि। नागरिकाणां पतीन्हरामि या भवामि सा भवामि ॥
 
(पश्यन्तीनां)नागरिकाणांपतीन् हरामि - षष्ठीcan be interpreted as both 
 
a. सम्बन्धषष्ठी - नागरिकाः ते ललनाः चातुर्ययुक्ताः , तेषां पतीन् हरामि 
 
b. अनादरषष्ठी - ताः पश्यन्तीः नागरिकाः अनादृत्य , पतीन् हरामि Ignoring the city ladies I steal their husbands.
 
3. कादम्बरी- शुकनासोपदेशः
 
गन्धर्वनगरलेखेवपश्यत एव नश्यति - As we see ,Lakshmi/wealth disappears like outline of a city of gandharvas. Hereto ignoring our presence the wealth disappears.
   

No comments:

Post a Comment