Wednesday, August 28, 2019

Eka-Shloki Shankara Vijayam

Eka-Shloki Shankara Vijayam on Bhagavadpada Adi Shankaracharya composed by Bhashya Swamigal:

आर्याम्बाजठरे जनिः द्विजसतीदारिद्र्यनिर्मूलनं
संन्यासाश्रयणं गुरूपसदनं श्रीमण्डनादेर्जयः ।
शिष्यौघग्रहणं सुभाष्यरचनं सर्वज्ञपीठाश्रयः
पीठानां रचनेति सङ्ग्रहमयी सैषा कथा शाङ्करी ॥

āryāmbājaṭharē janiḥ dvijasatīdāridryanirmūlanaṁ
sannyāsāśrayaṇaṁ gurūpasadanaṁ śrīmaṇḍanādērjayaḥ ।
śiṣyaughagrahaṇaṁ subhāṣyaracanaṁ sarvajñapīṭhāśrayaḥ
pīṭhānāṁ racanēti saṅgrahamayī saiṣā kathā śāṅkarī ॥

As part of the Vijaya Yatra in the first half of 2017, Sri Mahasannidhanam and Sri Sannidhanam stayed at Kalady. During the stay at Kalady, Sri Sannidhanam in His Anugraha Bhashanam recommended that everyone involved in the Ashottara Parayana Yajna chant the Eka-Shloki on the life of Sri Adi Shankaracharya every day.


Copyright: Dakshinamnaya Sri Sharada Peetham, Sringeri 

No comments:

Post a Comment