Monday, July 8, 2019

Kanchipuram -sanskrita essay

*स्वर्वाणीप्रकाशः* (वाट्साप् गणः) 
💐रविवासरः ज्येष्ठशुद्धचतुर्दशी (16-06-2019)🙏
✍प्रस्तावविषयः-- काञ्चीपुरम्🌷

काञ्चीपुरम्

"पुष्पेषु जाती पुरुषेषु विष्णुः नारीषु रम्भा नगरेषु काञ्ची।"
  इति प्रतीतिः विद्यते। अर्थात् काञ्ची नगरम् अत्यन्तशोभायमानेन विराजते। 

"ओड्याणपीठनिलया बिन्दुमण्डलवासिनी।"
  इति ललितासहस्रनामानि। ओड्याणं नाम कटिभागस्याभरणम्।वड्ढाणम् इति तेलुगु भाषायाम्। सर्वेष्वपि क्षेत्रेषु एषा नगरी ओड्यणमिव वरिष्ठतमा भवति। 

"अयोध्या मधुरा माया काशी काञ्चीह्यवन्तिका।
पुरी द्वारवती चैव सप्तैते मोक्षदायकाः।।"

काञ्ची सप्तमोक्षदायकक्षेत्रेषु एका ।  अत्रैव आद्यः शंकराचार्यः मूलाम्नायपीठं संस्थाप्य विदेहमुक्तिं प्राप्तवन्तः। अस्य क्षेत्रस्य
कञ्चिः काञ्ची काञ्जीवरमिति च नामान्तराणि वर्तन्ते।

कामाक्षीदेवालयम्

अत्रैव कामाक्षी एकाम्रेश्वरसहिता बिन्दुपीठे विराजते। 
अत्रस्थायाः कामाक्ष्याः अनुग्रहकृपावीक्षणेन मूकः कवित्वसिद्धिं संप्राप्य मूककविरिति प्रसिद्धिं प्राप्तवान्। मूकपञ्चशतिं आशुना विरच्य मातृचरणारविन्दयोः समर्पितवान्श्च।


" श्रीकाञ्चीनगरीविहाररसिका शोकापहन्त्री सता। "इति संस्तुतिञ्चकार। 

  शिवकञ्चिः विष्णुकञ्चिरिति द्विधा विभज्यते। शिवकञ्चेः शैवदेवालयाः वर्तन्ते। विष्णुकञ्चेः वैष्णवदेवालयाःआवृता भवन्ति। अतः अत्र शैववैष्णवमपि विद्यते। परन्तु महोत्सवेषु  उत्सविग्रहाःसर्वेऽपि कामाक्ष्याः मन्दिरं प्रदिक्षिणं कृत्वैव निर्गच्छन्ति।

एकाम्रेश्वरदेवालयम्

पंचभूतलिङ्गेषु अत्र एकाम्रेश्वररूपेण पृथिवीलिङ्गं अर्चयति। अस्मिन् परिसरे एकः आम्रवृक्षः आसीत्।तच्छायायामेव  पार्वती माता पार्थिवलिङ्गं प्रतिष्ठाप्य ईश्वरमुद्दिश्य तपश्चचार। अतः एकाम्रेश्वर इति ईडयति परमेश्वरः। सः आम्रवृक्षस्य चतुर्विधशाखासु चतुर्विधरुचिकराणि आम्रफलानि फलन्ति स्म।तैःभक्षणेन अपत्यं प्राप्नुवन्ति दम्पत्यः इति वदन्ति स्म। अधुना वृक्षस्कन्धमेव दृश्यते।तस्मिन्नवसरे अन्यवृक्षमारोपितवन्तः। तत्परिसरे वामनरूपेण विष्णुः वर्तते।

स्वर्णगृहगोधिका रजतगृहगोधिका च

  गृहगोधिका अस्मदुपरि पतिता चेत् क्लेशः अनुभविष्यम इति शकुनशास्त्रे विद्यते। अत्र स्वर्णगृहगोधिका रजतगृहगोधिका च एकस्मिन् मन्दिरान्तर्भागस्योपरि विद्यमाने भवतः। ते स्पर्शनेन गृहगोधिकापतितापत्तिदोषः अपगतो भवतीति विश्वासो वर्तते।

वरदराजस्वामिदेवालयम्

  वैष्णवानां अष्टोत्तरशतपुण्यदेशेषु काञ्ची अपि एका।अत्र वरदराजस्वामी दक्षिणाभिमुखःसन् अस्मान् वरान् यच्छति। अस्मिन् देवालये एव श्री रामानुजाचार्यः निवसन्ति स्म इति कथयन्ति। अत्रस्थं स्वामिनं कृतयुगे ब्रह्मा, त्रेतायुगे गजराजः, द्वापरयुगे बृहस्पतिः ,कलौ अनन्तः समार्चयन्निति क्षेत्रगाधा वर्तते।

कञ्चिकामकोटिमठम्

  काञ्ची स्मरणेन सह परमाचार्यः श्री चन्द्रशेखर जगद्गुरवः स्मृतिपथे आयान्ति। अधुना श्रीशंकरविजयेन्द्रसरस्वतीस्वामिनः धर्मसंसक्षणार्थाय कामकोटिमठकार्यकलापानि वीक्ष्यन्तःसन्तः अनुग्रुह्णन्ति।

    काञ्चीक्षौमशाटिकाः विश्वस्मिन्नेव सुप्रसिद्धाः। अत्र क्षौमपरिश्रमाः बह्व्यः वर्त्तन्ते। विवाहादिशुभकार्येषु अवश्यं कञ्चिक्षौमशाटिका धरणीया इति स्त्रियः कामनन्ति।

लोकोक्तिर्वर्तते- कथा काञ्च्यीम् वयं गेहम् इति। 

  काञ्चीक्षेत्रदर्शनेन स्मरणेन न तृप्तिं यास्यामः। लेखनादेव कथं तृप्ताऽस्मि? 
    --बाला...🙏🌷✍️

No comments:

Post a Comment