Wednesday, July 17, 2019

Jvara pancakam on Jagannatha - Sanskrit

श्रीजगन्नाथस्य ज्वरपञ्चकम्
*********
(१)
स्नानाधिक्यान्मनुसुततनौ जायते हि ज्वरादि
र्दारोर्देहे प्रभवति कथं सोपि चित्रेषु चित्रम्।
वार्त्ता सत्यं त्रिभुवनपतिः श्रीजगन्नाथदेवः
स्नानाद् रुग्णो विषमविषयस्तल्पशायी गृहान्तः।।
(२)
रोगाक्रान्ताद् विकलहृदयो रत्नवेदीं न याति
पीडाग्रस्तो भजति च गदं दर्शनं नो ददाति।
वैद्यादेशाज्ज्वरसुशमनं हौषधीयं प्रलेपं
देहे दत्त्वा विरसवदनाः सेवकास्तं यतन्ते।।
(३)
हाहाकरः सकलजगति व्याधिनाशः कदा स्याद्
भक्ता दुःखात् सजलनयना द्वारदेशं नमन्ति।
भावग्राही मनुजमनसो भावनां सोप्यजानात्
दूतैर्भक्तान् वदति परमो यात चालारनाथम्।।
(४)
रोगे नष्टे कतिपयदिने दिव्यनेत्रोत्सवो मे
यूयं सर्वे प्रमुदितमुखाः दर्शनं प्राप्स्यथैव ।
तस्मिन् काले मम च नगरे स्यन्दनीयां सुयात्रां
दृष्ट्वा हृष्टाः सुफलनिकरं नेष्यथ स्वेच्छया वै।।
(५)
तापायाधिकवारिणा सुरभिणा
स्नात्वा मुदा श्रीहरि
र्हैमाद् रोगगतो महौषधिचयं तच्छान्तये सेवते।
हे भक्ता!यदि दारुदेह उदकात्  प्राप्नोति कष्टं महत्
तापात्तापितमानवा बहुजलस्नानेन रुग्णा न किम्॥

          (व्रजकिशोरत्रिपाठी)

No comments:

Post a Comment