Thursday, July 18, 2019

Bhooribhirbhaari - Sanskrit sloka from Sihsupala vadam

।।श्रीगुरवे नमः।।

भूरिभिर्भारिभिर्भीरैर्भूभारैरभिरेएभिरे ।
भेरीरेभिभिरभ्राभैरभीरुभिरिभैरिभाः ।।

         –शिशुपालवधम् , 19/66

"पृथ्वी को भी भारी लगे ऐसा वजनदार, वाद्य यंत्र जैसा अवाज निकाल ने वाले और मेघ जैसा काला निडर हाथी ने अपने दुश्मन हाथी पर हमला किया।"

वैशिष्ट्यम् –

अस्मिन् श्लोके 'भ'  'र' इत्येतत् वर्णद्वयमात्रम् उपयुक्तम् ।

अर्थः –

निर्भयः गजः यः स्वस्य महतः भारात् भूमेः भारभूतः आसीत्, यस्य ध्वनिः दुन्दुभायते, यः घनमेघः इव आसीत्, तेन शत्रुगजः आक्रान्तः ।

"The fearless elephant, who was like a burden to the earth because of its weight, whose sound was like a kettle-drum, and who was like a dark cloud, attacked the enemy elephant."

          –जय श्रीमन्नारायण।

No comments:

Post a Comment