Thursday, July 18, 2019

6th day in spoken Sanskrit

Daily practice 2hour and sanskrit talk in days
           *षष्ठदिवसः*
१) *पुरातनम्/नूतनम्* - न.लिंगः 
      *पुरातनि/नूतना* - स्त्रीलिंगः

तद् *पुरातनं* गृहम् 
तद् यानं *नूतनं* यानम् 
संस्कृतभाषा *पुरातनि* भाषा 
सा  *नूतना* शिक्षिका 

२) *वहु/किञ्चित्*
 
वहु - तत्र *वहु-बालकाः* सन्ति 
किञ्चित्-- *किञ्चित्* ओदनम् आवश्यकम् 

३) *दीर्घः/हस्वः*

सः *दीर्घः* राजमार्गः 
एसः *हस्वः* मार्गः

४) *उन्नतः/वामनः*
 
अमिताभ्-वच्चनः *उन्नतः* नायकः 
भवान् *वामनः* शिक्षकः 

५) *स्थूलः/कृशः*
 
सः *स्थूलः* बालकः 
सः *कृशः* शिक्षकः 

६) *इदृशः/तादृशः/किदृशः*

इदृशः-- *इदृशः* स्यूतः आवश्यकः 
तादृशः-- *तादृशः* शिक्षकः आवश्यकः 
किदृशः-- *किदृशः* शिक्षकः आवश्यकः ? 

७) *तुमुन्*

     सः *पठितुं* बिद्यालयं गच्छति
     सा *लेखितुं* लेखनीम् आनितवती 

८) *किन्तु* - अहं गतवान् *किन्तु* सा न आगतवती 

९) *निश्चयेन* -अहं *निश्ययेन* एतत् कार्यं करिष्यामि 

१०) *प्रायशः/वहुशः*
      प्रायशः--भारते *प्रायशः* जनाः संस्कृतं न जानन्ति 
      वहुशः--भारते *वहुशः* जनाः चतुराः 

११) *अपेक्षया*--बालिकानाम् *अपेक्षया* बालकाः चतुराः

१२) *खलु/किल* 

खलु--भवतः नाम राहुल *खलु* ? 
किल--भवत्या नाम भूमी *किल* ? 

१३) *इव* -रामः *इव* श्यामः न पठति 

१४) *विशेषणविशेष्यभावस्य प्रयोग*
 
उन्नतः बालकः / उन्नता बालिका / उन्नतं गृहम्

             समाप्तम् 
         निर्देशानुसारं पठतु 

 sunil kumar panigrahi 
7787977820

No comments:

Post a Comment