Wednesday, July 17, 2019

5th day in spoken Sanskrit camp

Daily practice 2hour and sanskrit talk in days
         *पञ्चमदिवसः*

१) *तृतीया विभक्ति*
 
कन्दुकम्--कन्दुकेन/सः--तेन/भवान्—भवता
 
   वालकः *कन्दुकेन* क्रीडति 
    जनाः *लोकयानेन* गच्छन्ति 

*) लता--लतया/लेखनी--लेखन्या/भवती—भवत्या
 
   *लतया* ग्रामः गम्यते
   *बलिका* लेखन्या लिखति 

२) *सह/विना*

*) सह-- *रामेण सह* सीता वनम् अगच्छत् । 

*) विना--*जलेन विना* मिनः न जीवति । 

३) *अद्यतन/श्वस्तन/ह्यस्तन*

  अद्यतन-- *अद्यतन* भोजनं कथम् आसीत् ? 
  ह्यस्तन-- *ह्यस्तन* पश्नपत्रिका सरला आसीत् । 
  श्वस्तन-- *श्वस्तन* गमनार्थं भवान् प्रस्तुतं वा ? 

४) *गत/आगामी*
 
   गत-- *गत* वुधवासरे शिविरं समाप्तम् अभवत् 
  आगामी-- *आगामी* वृष्टिः निर्वाचनं भविष्यति 

५) *यदा/तदा* 

*यदा* वृष्टिं भविष्यति, *तदा* छत्रम् उद्घाटयतु । 
*यदा* शिक्षकः आगच्छति, *तदा* पठनं भवति । 

६) स्म- 
     सः वने *भ्रमति स्म* । 
     बालकः प्रान्ते *कीडति स्म*
    अध्यापिका मम प्रशंसा *करोति स्म* । 

७) *अभवत्*
   अद्य वृष्टि अभवत् 
   अद्य संस्कृतशिविरम् अभवत् । 
८) क्त्वा— 
     *गम्+त्वा-गत्वा , दृश्+त्वा, कृ+त्वा*

  सः बिद्यालयं *गत्वा* पठति 
   सा चलचित्रं *दृष्टा* आगच्छति 
    सः भोजनं *कृत्वा* गृहं गच्छति 

९) तुमुन्-    
     *पठ्+तुमुन्-पठितुम्*

सः *पठितुं* गच्छति 
भवान् *क्रीडितुम्* आगच्छति 

         
              समाप्तम् 
         निर्देशानुसारं पठतु 

 sunil kumar panigrahi 
7787977820

No comments:

Post a Comment