Monday, July 15, 2019

4th day in spoken sanskrit camp

Daily practice 2hour and sanskrit talk in 10 days
             *चतुर्थदिवसः*

१) *अस्ति/नास्ति*
वुभुक्षा *अस्ति* ,भोजनं *नास्ति* 
 पीपासा अस्ति जलं नास्ति । 

२) मम/भवतः/भवत्याः 

*मम* नासिका/पुस्तकम्/कलमः   (मम-मेरा) 

*भवतः* चमषः/स्यूतः/नेत्रम्  (भवतः- तुम्हारा) पुलिंग 

*भवत्याः* छत्रम्/जलकुपी/पादकोषः (भवती-तुम) स्त्रीलिंग 

३) आवश्यकम्/स्वीकरोतु/ मास्तु/पर्याप्तम्/धन्यवादः/स्वागतम् 

रामः--किम् *आवश्यकम्* ? 
श्यामः--जलम् आवश्यकम् । 
रामः-- *स्वीकरोतु* । 
श्यामः-- *मास्तु* , मास्तु *पर्याप्तम्* । 
श्यामः— *धन्यवादः* । 
रामः-- *स्वागतम्* । 

४) शिष्टाचारः/प्रातर्विधि 
रामः--नमोनमः ,सुप्रभातम्  । 
श्यामः--नमस्ते , सुप्रभातम् । भवान् स्वल्पाहारं कृतवान् ? 
रामः--आम् ,अहं कृतवान् । 

५) च/अतः/एव/इति 
    च--रामः सीता *च* वनं गतवान् ।
    अतः--परीक्षा अस्ति *अतः* अहं पठामि । 
    एव—त्वम् *एव* मम माता ।
    इति--दशरथः *इति* राजा आसीत् । 

६) यदि/तर्हि-- *यदि* भवान् संस्कृतं पठितुम् इच्छति *तर्हि* पठतु । 

७) यथा/तथा-- *यथा* भवान् गायति *तथा* अहं न गायामि । 

८) क्रियापदानां परिवर्तनम् 
    गच्छति-गतवान् ,लिखति-लिखितवान्,पिवति-पितवान्   (पु.लिंग) 
   गच्छति-गतवती , लिखति-लिखितवती ,पिवति-पितवती  (स्त्री.लिंग) 

*) रामः गच्छति--रामः *गतवान्* 
    वालकः खादति-वालकः *खादितवान्* 

*) सीता क्रीडति-सीता *क्रीडितवती* 
    सा खादति- सा *खादितवती* 

९) अद्य आरभ्य- *अद्य आरभ्य* अहं संस्कृतं पठिष्यामि । 

१०) आसीत्/आसन्/आस्म 

    आसीत्--भवान् कुत्र *आसीत्* ? 
    आसन्--ते कुत्र *आसन्* ? 
    आस्म--वयं सर्वे अपि गतवन्तः *आस्म* । 

११) करोति--कुर्वन्ति/करोमि—कुर्मः 

     सः कार्यं *करोति* - ते कार्यं *कुर्वन्ति*
     अहं कार्यं *करोमि* - वयं कार्यं *कुर्मः* 

१२) ददाति--ददति/ददामि—दद्मः 

ददाति--सः भिक्षुकाय भिक्षां *ददाति* 
ददति--ते भिक्षुकाय भिक्षां *ददति* 
ददामि--अहं बालकाय अन्नं *ददामि*
दद्म--वयं छात्रेभ्यः ज्ञानं *दद्मः*    
 
                समाप्तम् 
         निर्देशानुसारं पठतु 

 sunil kumar panigrahi 
7787977820

No comments:

Post a Comment