Sunday, July 7, 2019

10 words in each gender - Sanskrit sloka

Courtesy:Sri.Arun Shukla
 पुरा प्रचलित शब्दानाम् रूपाणि प्रतिनिधि रूपेण "शब्द रूपावली"नाम्नि पुस्तके आसन् ।
दश -दश पुल्लिंग, स्त्री लिंग, नपुंसक लिंग शब्दानां प्रतिनिधयः एतेषु श्लोकेषु निबद्धाः आसन् यथा 
"रामो हरिः करि भूभृत्,भानुः कर्ता च चंद्रमाः ।

तस्थिवान् भगवान् आत्मा दशैते पुंसि नायकाः ।।
रमा रुचिर्नदी धेनु,वाक् धीः सरिदन्तरम् ।
क्षुत् प्रावट् शरच्चैव दशैता स्त्रिषु नायिकाः।।
 
 ज्ञानम् दधि पयो वर्म धनुर्वारि जगत् तथा ।
मधु नाम मनोहारी दशैतानि नपुंसके ।। 

No comments:

Post a Comment