Tuesday, June 18, 2019

Save water - Simple sentences in sanskrit

Courtesy:Sri.Trilokinath Mishra
ॐहरिःॐ ॥ ॐहरिःॐ ॥ ॐहरिःॐ

    #सम्वादः_जलसंरक्षणम्

❁अल्पम् अल्पं जलं निक्षिप !
=थोड़ा-थोड़ा पानी डालो

❁अरेऽऽऽऽऽ

❁अहम् अल्पम् अल्पम् अकथयम्-
   = मैंने थोड़ा-थोड़ा कहा-
   त्वं तु सम्पूर्णं हि निक्षिप्तवान् ।
   =तुमने तो पूरा हि डाल दिया ।

~न क्रन्दतु ! पूरयित्वा आनयामि
   =चिल्लाइये न !भरकर लाता हूँ ।

   अस्मिन् तु अल्पमेव आसीत् ।
   =इसमें तो थोड़ा सा ही था ।

❁एकं वाक्यं वद !!
   = एक बात बताओ !!
   यदा तव पार्श्वे एकरुप्यकं भवति-
   = जब तुम्हारे पास एक रुपया होता है-
   (यत् अत्यल्पं धनम् अस्ति ।)
   (= जो बहुत थोड़ा धन है)
   तदा त्वं किं करोषि तस्य ?
   =तब तुम उसका क्या करते हो ?

~किञ्चित् क्रीणामि एव ।
   = कुछ खरीदता ही हूँ ।

❁तत् तु अतिन्यूनं मूल्यम् !
   =वह तो बहुत कम मूल्य है..।

   जलवत् अपव्ययं कर्तव्यं खलु ?
   =पानी की तरह फालतू में खर्च करना चाहिये न ?

~न न ! अपव्ययं न कर्तव्यम् ।
   =न न ! फालतू खर्च नहीं करना चाहिये ।

❁वत्स ! तथैव अम्बु अपि संरक्षणीयं वत्स !
   = पुत्र ! उसी प्रकार नीर भी बचाना चाहिये ।

   बिन्दुना बिन्दुना घटः भरति ।
   = बूँद-बूँद से घड़ा भरता है ।

   इदानीं नैकेषु क्षेत्रेषु नीराल्पता अस्ति ।
   = इस समय अनेक क्षेत्रों में पानी की कमी है ।

   अत्रापि न भवतु अतः संरक्ष जलम् ।
   = यहाँ भी न हो जाय इसलिये पानी बचाओ ।

   पश्य ! चित्रे ।
   = चित्र में देखो!
   जनाः तोयार्थं कीदृशानि कष्टानि सहन्ते...?
   = लोग पानी के लिये कैसे कष्ट सह रहे हैं ?

जयतु संस्कृतम् ॥ॐ॥ जयतु भारतम् ॥

No comments:

Post a Comment