Friday, June 28, 2019

Pancami vibhakti - rules in Sanskrit

पञ्चमी विभक्तिः--- (प्रयोगः)
१. ध्रुवमपायेsपादानम् -- वृक्षात् आम्रं पतति।
२. अपादाने--कृषकः ग्रामाद् आगच्छति।
३. भीत्रार्थानां भयहेतुः-- व्याघ्रात् विभेति पान्थः।
४. वारणार्थानामीप्सितः --अन्नेभ्यः काकं वारयति।
५.ल्यवलोपे कर्म्मण्यधिकरणे च -- प्रासादात् प्रेक्षते धनी।
६. पराजेरसोढ-- पापात् पराजयते।
७. जनिकर्तुः प्रकृतिः -- दुग्धात् नवनीतं जायते।
८. भूवः प्रभवः -- अहङ्कारात् पतनं समुद्भवति।
९. अपेक्षार्थे -- धनात् विद्या गरीयसी।
१०. हेतुबोधके-- सः दुःखात् रोदिति।
११. आख्यातोपयोगे-- उपाध्यायात् शिष्यः ज्ञानं लभते।
१२.  विनायोगे-- धर्मात् विना सुखं नास्ति।
१३. जुगुप्सा, विरामार्थम्, प्रमादार्थम् इत्यादीनां धातुयोगे-- सज्जनः पापात् जुगुप्सते। अध्ययनात् विरमति छात्रः। धार्मिकः धर्मात् न प्रमाद्यति।
१४. बहिस्, आरात्, प्रभृति इति योगे-- ग्रामात् बहिः, उद्यानात् आरात्, शैशवात् प्रभृति। इति।

No comments:

Post a Comment