Friday, May 31, 2019

Simple sentences in Sanskrit - Vidhi ling

विधिलिङः उपयोगः इच्छा,अपेक्षा, विधि(कर्तव्य)निदर्शनम्, भविष्यत्कालनिर्देशः, सम्भाव्यता, संकेतः इत्येतैः अर्थैः भवति।

सर्वदा शुभं भवेत्।(इच्छा/सदिच्छा)

कृषिवलाः बहुधान्यं विन्देरन्। (अपेक्षा)

छात्रः प्रतिदिनं पठेत्।(विधिः)

अद्य प्रायः वृष्टिः भवेत्।(सम्भाव्यता)

श्वः मम मित्रम् आगच्छेत्।(भविष्यत्)

यदि आकाशे मेघाः आगच्छेयुः तर्हि वृष्टिः भवेत्।(संकेतः)

लटः उपयोगः केवलं वर्तमानकालीनक्रियायाः कृते। 

विधिलिङ्मध्ये अर्थप्राधान्यम्। न कालस्य। अतः एव विधि-अर्थः विध्यर्थः इति आख्या।

No comments:

Post a Comment