Wednesday, May 22, 2019

Akshaya triteeya -Sanskrit essay

✍प्रस्तावविषयः-- अक्षयतृतीया


वैशाखशुक्लतृतीया अक्षयतृतीया इति प्रसिद्धा अस्ति। अस्मिन् पुण्यदिने कृतानां पुण्यकर्मणां फलं कदापि न क्षीयन्ते इत्येव हैन्दवानां विश्वासः। 

वैशाखे मासि राजेन्द्र शुक्लपक्षे तृतीयिका । अक्षया सातिथिः प्रोक्ता कृत्तिकारोहिणीयुता ॥ तस्यां दानादिकं पुण्यमक्षयं समुदाहृतं।।
 
- इत्यार्षवाक्यानि। 

अस्मिन् तिथेः विषये बहुषु पुराणेषु प्रकीर्त्तितं वर्तन्ते। 

अस्मिन्नेव पुण्यदिने  बलरामस्य जन्मदिनम् इत्यपि विश्वासः। 

जैनमतविश्वासिनोऽपि अक्षरतृतीयाया आचरणं कुर्वन्ति। विष्णुं पूजयित्वा दानादिकं कृत्वैव अस्मिन् दिने व्रताचरणं करणीयम् इति विष्णुधर्मसूत्रे प्रतिपादितम्। मत्स्य-नारद-भविष्योत्तरपुराणेष्वपि अक्षरतृतीयायां दानं व्रतं स्नानं पूजा होमः जपः पितृतर्प्पणं स्वाध्यायः एतादृशानि कार्याणि करणीयानि इति निर्दिष्टानि। 

भविष्यपुराणे 
अक्षयतृतीयाव्रतवर्णनम् एवं दृश्यते। 

तस्यां (अर्थात् अक्षरतृतीयायां)यद्दीयते किंञ्चित्तत्सर्वं चाक्षयं भवेत् ।

अक्षरतृतीयादिने शिवपूजनं भगीरथस्मरणं गंगास्नानं पूजनञ्च विशिष्टतरमित्येव अस्माकं सङ्कल्पः। परशुरामस्य तथा बलरामस्य च
 जन्मोत्सवरूपेणाऽपि अक्षयतृतीया परिगण्यते। 

किन्तु अद्यत्वे शास्त्रज्ञानेन विना मूढभावनया केवलं सुवर्णलोहादि भौतिकानां वस्तूनां सङ्ग्रहार्थम् अस्मिन् पुण्यदिने जनाः व्यग्रतां प्रदर्शन्ति। पारमार्थिकं तत्त्वं विस्मृत्य तादृशाचरणेन शास्त्रोक्तरीत्या फलसिद्धिर्नभवति इति निश्चयेन जानीयाम।। 

*सर्वेषां कृते अक्षरतृतीयायाः शुभाशयाः*

🙏🙏🙏

No comments:

Post a Comment